SearchBrowseAboutContactDonate
Page Preview
Page 837
Loading...
Download File
Download File
Page Text
________________ माताधर्मकथाडसूत्रे भदन्त ! श्रमणेन यावत् मोक्ष सम्प्राप्तेन धर्मकथानां तृतीयस्य वर्गस्य चतुष्पश्चाशद् अध्ययनानि प्रज्ञप्तानि, तेषु प्रथमस्य खलु हे भदन्त ! अध्ययनस्य श्रमणेन यावत् मोक्ष सम्प्राप्तेन कोऽर्थः प्रज्ञप्तः ? सुधर्मस्वामी कथयति एवं खलु हे जम्बूः ! तस्मिन् काले तस्मिन् समये राजगृहं नगरम् , गुणशिलकं चैत्यम् , स्वामी समवस्तः, परिषन्निर्गता यावत्-भगवन्तं पर्युपास्ते । तस्मिन् काले तस्मिन् समये अलादेवी धरणेन्द्रस्याग्रमहिपी धरणायां राजधान्याम् आलावतंसके भवणे अले सिंहासणे, एवं 'कालीगमएणं' कालीगमेन-कालीसदृशपाठेन यावत् नाटयविधमुपदर्य प्रतिगता । 'पुचभवपुच्छा' पूर्वभवपृच्छागौतमस्वामी अलादेव्याः पूर्वभवं पृच्छति, भगवान् कथयति-वाणारसी नगरी । काममहावनं चैत्यम् । ' अले' अलनामा गाथापतिः । अलश्रीर्भार्या । अला दारिका । शेषं 'जहाकालीए' यथा काल्याः कालीदेव्या वर्णनं तथैव अला. देव्या वर्णनं विज्ञेयम् , नवरम्-धरणस्याग्रमहिषीतयाऽस्था उपपातः, सातिरेक= यावत् मुक्ति को प्राप्त हुए श्रमण भगवान् महावीर ने धर्मकथा के तृतीयवर्ग के ५४ अध्ययन प्रज्ञप्त किये हैं तो उनमें से हे भदंत ! उन्हीं यावत् मुक्ति प्राप्त श्रमण भगवान महावीर ने प्रथम अध्ययन का क्या अर्थ प्ररूपित किया है ? इस प्रश्न के समाधान निमित्त सुधर्मा स्वामी उनसे कहते हैं कि-( एवं खलु जंबू! ) हे जंबू ! तुम्हारे प्रश्न का उत्तर इस प्रकार है( तेणं कालेणं तेणं समएणं अलादेवी धरणाए राय हाणीए अलावडंसए भवणे अलंसि सीहासणंसि एवं कालीगमएणं जाव णट्टविहिं उवदंसेत्ता पडिगया, पुव्वभवपुच्छा, वाणारसी जयरी, काममहावणे चेइए अलंगाहावई, अलासिरी भारिया, अलादारियासेसं जहा कालीए णवरं धरणस्त अग्गमहिसित्ताए उववाओ, साइरेगं છે કે હે ભદન્ત! યાવત્ મુક્તિ પ્રાપ્ત કરેલા શ્રમણ ભગવાન મહાવીરે ધમકથાના ત્રીજા વર્ગના ૫૪ ચેપન અધ્યયને પ્રજ્ઞપ્ત કર્યા છે, તે તેમાંથી હે ભદંત ! તે જ યાવત્ મુક્તિ પ્રાપ્ત શ્રમણ ભગવાન મહાવીરે પહેલા અધ્યયનને શો અર્થ પ્રરૂપિત કર્યો છે? આ પ્રશ્નના સમાધાનમાં શ્રી સુધર્મા સ્વામી તેમને छ है ( एवं खलु जंवू ! ) यू ! तमा। प्रश्न उत्तर मा प्रभारी छ । __ (तेणं कालेणं तेणं समएणं अलादेवी धरणाए रायहाणीए अलावडंसए भवणे अलंसि सीहासणंसि एवं काली गमएणं जाव गढविहिं उबदंसेत्ता पडिगया, पुवभवपुच्छा, वाणारसी गयरी, काममहावणे चेहए, अलं गाहावई, अलासिरी भारिया, अलादारिया सेसं जहा कालीए णवरं धरणस्स अग्गमहिसित्ताए उप શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy