SearchBrowseAboutContactDonate
Page Preview
Page 830
Loading...
Download File
Download File
Page Text
________________ अनगारथर्मामृतवाणी टी० श्रु० २ ० १ शुभानिशुंभादिदेवीवर्णनम् ८१५ वग्गस्स पंच अज्झयणा पण्णत्ता, तं जहा-सुंभा निसुंभा रंभा निरंभा मयणा, जइ णं भंते ! समणेणं जाव संपत्तेणं धम्मकहाणं दोच्चस्त वग्गस्स पंच अज्झयणा पण्णता, दोच्चस्स गं भंते ! वग्गस्स पढमज्झयणस्स के अहे पण्णत्ते ?, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहेणयरे गुणसिलए चेइए सामी समोसढे परिसा णिग्गया जाव पज्जुवासइ, तेणं कालेणं तेणं समएण सुंभादेवी बलिचंचाए रायहाणीए सुंभवडेंसए भवणे सुभंसि सीहासणंसि कालीगमएणं जाव णट्टविहिं उवदंसेत्ता जाव पडिगया, पुत्वभवपुच्छा, सावत्थी णयरी कोट्रए चेइए जियसत्तू राया सुंभेगाहावई सुंभसिरी भारिया सुंभा दारिया सेसं जहा कालीए णवरं अधुट्राइं पलिओवमाइं ठिई एवं खलु जंबू ! निक्खेवओ अज्झयणस्त एवं सेसावि चत्तारि अज्झयणा सावत्थीए नवरं माया पिया सरिसनामया, एवं खलु जंबू ! निक्खेवओ बिईयवग्गस्स२ ॥ सू० ७॥ ॥बीओ वग्गो समत्तो॥ टीका-जम्बूस्वामीपृच्छति-यदि खलु हे भदन्त ! श्रमणेन यावत्सम्प्राप्तेन द्वितीयस्य वर्गस्य उत्क्षेपकः । सुधर्मास्वामीमाह-एवं खलु हे जम्बूः श्रमणेन यावत् -द्वितीयवर्गप्रारंभ:'जइणं भंते ! समणेणं ' इत्यादि। टीकार्य:-जंबू स्वामी श्री सुधर्मा स्वामी से पूछते हैं कि ( भंते ! जइणं समणेणं जाव संपत्तणं दोच्चस्स वग्गस्स उक्खेवओ-एवं खलु બીજે વર્ગ પ્રારંભ– ' जइण भते ! समणेण ' इत्यादिટીકાથં–જબૂસવામી શ્રી સુધર્મા સ્વામીને પૂછે છે કે( भंते ! जइणं समणेणं जाव संपत्तेणं दोच्चस्स वग्गस्स उक्खेवो-एवं खलु શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy