SearchBrowseAboutContactDonate
Page Preview
Page 817
Loading...
Download File
Download File
Page Text
________________ ८०२ ज्ञाताधर्मकधाङ्गसूत्रे 6 पपन्ना - तत्काल समुत्पन्नासती पञ्चविधयापर्याप्त्या यथामूर्याभः = सूर्याभदेववत्, जाव भासामणपज्जत्तीए ' भाषामन. पर्याप्तया - यावत् - आहारपर्याप्त्या १, शरीरपर्याप्त्या २, इन्द्रियपर्याप्त्या ३. आनमाणपर्याप्त्या ४ भाषामनः पर्याप्त्या ५, पर्याप्तिभावं गच्छति । पर्याप्तिबन्धकाले देवानामाहारशरीरादिपर्याप्तिसमाप्तिकालान्तरापेक्षया भाषामनः पर्याप्त्योः स्तोककालान्तरतया तयोरेकत्वेन विवक्षणात् पर्याप्तीनां पञ्चविधत्वम् । ततः खलु सा काली देवी चतसृणां सामानिकसाहस्रीणां यावत् अन्येषां च बहूनां कालावतंसक भवनवासिनामसुर कुमारणां " रूस असंखेज्जइ भागमेत्ताए ओगाहणाए कालीदेवीत्तए उबवण्णा) अर्द्धमास की संलेखना से उसने अपनी आत्मा को युक्त किया । इस प्रकार उसने अनशनों द्वारा ३० भक्तोंका छेदन करने पर भी उस स्थानकी आलोचना नहीं की और न वह उन अतिचारों से पीछे ही हटी -अतः अनालोचित अप्रतिक्रान्त बनकर वह जब उस काल अवसर-काल कर चमरचंपा नाम की राजधानी में, कालावतंसक भवनमें, उपातात सभामें देवदूष्यवस्त्र से आच्छादित देवशयनीय' शय्या' ऊपर अंगुल के असंख्यातवे मात्र की अवगाहना से काली देवी के रूप में उत्पन्न हो गई (तपणं सा कालीदेवी अणोववण्णा समाणी पंचविहाए पत्तीए जहा सूरियाभो जाव भासामणपज्जन्तीए ! तरणं सा कालीदेवी चउण्हं समाणि य साहस्सी णं अण्णेसिं च बहूणं कालवडेंसकभवणवासीणं असुरकुमाराणं चंचाए रायहाणीए कालवडिसए भवणे उबवायसभाए देवसय णिज्जंसी देवदुसंतरिए अंगुलम्स अस खेज्जइ, भागमेत्ताए ओगाहणाए कालीदेवीत्तर उववण्णा ) તેણે અદ્ધ માસની સલેખનાથી પેાતાના આત્માને યુકત કર્યાં. આ પ્રમાણે તેણે અનશન વડે ૩૦ ભક્તોનું છેદન કરીને પણ તે સ્થાનની આલેચના કરી નહિ અને તે અતિચારાના આચરણથી પણ અટકી નહિ. એથી અનાલેાચિત અપ્રતિક્રાંત થઈને તે જ્યારે કાળ અવસરે કાળ કરીને અમરચા નામન રાજધાનીમાં કાલાવત ́સક ભવનમાં, ઉપપાત સભામાં દેવદૃષ્ય વસ્ત્રથી આચ્છાદિ દેવશનીય ઉપર આંગળીઓના અસખ્યાતમા માત્રની અવગાહનાથી કાલી દેવીન રૂપમાં ઉત્પન્ન થઈ ગઈ. ( तणं सा काली देवी अहुणोववण्णा समाणी पंचविहार पज्जत्तीए जहा सूरियाभो जान भासमणपज्जत्तीए० । तपणं सा काली देवी चउण्ही सामाणियसाहस्सीणं जाव अण्णेसिं च बहूणं कालवडें सकभवणवासी णं असुरकुमाराणं देवाय देवीय आहेवचं जाव विहरइ ) શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy