SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ m ज्ञाताधर्मकथाङ्गसूत्रे लोकमर्यादाकारित्वेन महाहिमवत्सदृशः, प्रसृतयशः कीर्तित्वेन महामलयतुल्यः, हदप्रतिज्ञत्वेन कर्तव्यदिग्दर्शकत्वेन च मन्दरमहेन्द्रतुल्यः, 'वष्णभो' वर्णकः विशेष. रूपेण अन्यतोऽवसेयः, 'जाव रज्ज पसासेमाणे' यावद्राज्यं प्रशासद् विहरति राज्यं कुर्वन्नास्ते । ततः खलु सा पत्रावतीदेवी कनकध्वज राजानं शब्दयति, शब्दयित्वा एवमवदत्-एतत् खलु हे पुत्र ! तव ' रज्जे य जाव अंतेउरे य०' राज्यं च यावदन्तः पुरं च एतत्सर्वं तेतलिपुत्रस्य प्रभावेन वर्त्तने 'तं' तत्-कारणात् त्व खलु तेतलिपुत्रममात्यं ' आढाहि' आद्रियस्व-आदरं कुरुष्व परिजाणाहि , परिजानाहि-अवेक्षस्व तदनुमत्या सर्व कार्य सम्पादयेत्यर्थः सत्कारय वस्त्रादिना, सम्मानय माल्यादिना, ' इंतं' यन्तम् आगच्छन्तमेतं तेतलिपुत्रम् 'अन्भुटेहि' अभ्युत्तिष्ठ अभ्युत्थानादिना विनयं प्रदर्शयेत्यर्थः 'ठियं पज्जुवासाहि' स्थित पर्युपास्व-सेवस्व, 'वयं ' बनन्तं-गच्छन्तम् 'पडिसंसाहेहि ' प्रतिसंसाधय-अनुगमनादिना प्रसादय, तथा 'अद्धासणेणं उवणिमंतेहि ' अर्धासनेन उपनिमन्त्रय स्वस्यासने तमुमवेषय, भोग-सुखसामग्रीरूपं च ' से' तस्य अनुवर्द्धय । ततः स कनकध्वजः ‘पउमावईए देवीए' पद्मावत्या देव्याः वचनं तहत्ति' के जैमा, दृढप्रतिज्ञा वाले एवं कर्तव्य का दिग्दर्शन कराने वाले हाँने के कारण मन्दर महेन्द्र-मेरू के जैसा था। और भी इन राजा के विषय का विशेष वर्णन दूसरों शास्त्रों से जान लेना चाहिये। यावत् इस तरह ये कनकध्वज कुमार अपने राज्य के शासन करने में तत्पर बन गये। इसके बाद उस राजमाना पत्रावतीदेवो ने उन कनकध्वज राजाको अपने पास बुलाया-और बुलाकर फिर उनसे उसने इस प्रकार कहा-(तएणं पुत्ता ! तव रज्जे य जाव अंतेउरेय. तुमंच तेतलिपुत्तस्स अमच्चस्स पहा वेणं, तं तुमंणं तेतलिपुत्त अमच्चं आढाहि,परिजाणाहि,सकारेहि,सम्मा णेहि, इंतं अन्भुटेहि ठियं पज्जुवासाहि, वयं पडिसंसाहेहि, अद्धासणेणं જ્ઞાવાળા અને કર્તવ્યને બતાવનાર હોવા બદલ મન્દર મહેન્દ્ર-મેરુ જેવા હતા. રાજા કનકધ્વજ વિશે સવિશેષ વર્ણન બીજા શાસ્ત્રોમાં વર્ણવ્યું છે, જીજ્ઞાસુઓએ ત્યાંથી જાણી લેવું જોઈએ આ પ્રમાણે તે કનકધ્વજ કુમાર પિતાના રાજ્યના વહીવટને સંભાળવા માટે સાવધ થઈ ગયા. ત્યારપછી રાજમાતા પદ્માવતીદેવીએ કનકધ્વજ રાજાને પોતાની પાસે લાવ્યા અને બોલાવીને તેમને આ પ્રમાણે કહ્યું કે (तएणं पुत्ता ! तव रज्जे य जाव अंतेउरेय तुमं च तेतलिपुत्तस्स अमच्चस्स पहावेणं, तं तुमं णं तेतलिपुत्तं अमच्चं आढाहि, परिजाणाहि, सक्कारेहि, सम्मा श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy