SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ - . अनगारधर्मामुतवर्षिणी टोका अ० १४ तेतलिपुत्रप्रधानचरितवर्णनम् ६३ उत्थान-जन्म, परियापनिका जन्मानन्तरमद्यावधिका संवर्द्धनादिपरिस्थितिः, उत्थानं च परियापनिका -उत्थानपरियापनिकम्-जीवनचरितं परिकथयति । ततः खलु 'ईसर० ' ईसरतलवरमाडम्बिकादयः कनकध्वजं कुमार महता.२ राजाभिषेकेण अभिषिञ्चन्ति । ततः खलु स कनकध्वजः कुमारो राजा जातः, स च कनकध्वजो राजा ' महया हिमवंत.' महाहिमवद्-महाहिमवन्महामलय मन्दरमहेन्द्रसारः =महाहिमवन्महामलयमन्दरमहेन्द्राणां सार इव सारो यस्य सः, उहाणपरियावणिय परिकहेइ, तएणं ते ईसर० कणगज्झयं कुमारं महया २ रायाभिसेएणं अभिसिंचति । तएणं से कणगज्झए कुमारे राया जाए, महया हिमवंत मलय० वष्णओ जाव रज पसासेमाणे विहरह, तएणं सा पउमावई देवी कणगझयं रायं सद्दावेइ, सदावित्ता एवं' वपासी ) ऐसा कहकर फिर उन तेतलिपुत्र अमात्य ने उस कनकध्वज कुमार का उत्थान-जन्म और परियापनी का जन्म से लेकर अभी तक की समस्त पालन पोषण संवर्द्धन आदि परिस्थिति रूप-जीवन चरित्र उन्हें कह सुनाया-इस के बाद उन ईश्वर, तलवर, माडविक एवं कौटुं. म्बिक आदिकोंने कनकध्वज कुमार का बड़े जोर शोर के साथ राज्या. भिषेक किया। राज्य में अभिषिक्त होने के बाद वे कनकध्वज कुमार अब राजा बन गये। इसका सार-बल लोकमर्यादा कारी होने के कारण महा हिमवत् जैसा, यश और कीर्ति के फैलाव के कारण महामलय (सव्वं च से उट्ठाणपरियावणियं परिकहेइ, तएणं ते ईसर०कणगज्झयं कुमार महया २ रायाभिसेएणं अभिसिंचंति । तएणं से कणगज्ज्ञए कुमारे राया जाए, महया हिमवंता मलय० वण्णओ जाव रज्जं पसासेमाणे विहरइ, तएणं सा पउमावई देवी कणगज्झयं रायं सदावेइ, सदावित्ता एव वयासी ) આ પ્રમાણે કહીને તેતલિપુત્ર અમાત્યે તે કનકધવજ કુમારનું ઉત્થાનજન્મ અને પરિયા પનિકા એટલે કે જન્મથી માંડીને અત્યાર સુધીની પિષણ સંવર્ધ્વન વગેરેની જીવન ચરિત્ર સંબંધી બધી વિગત અથથી ઇતિ સુધી કહી સંભળાવી. ત્યારબાદ તે ઈશ્વર, તલવર, માંડબિક અને કૌટુંબિક વગેરે લોકોએ કનકqજ કુમારને બહુ જ મોટા પાયા ઉપર ઉત્સવ ઉજવીને રાજ્યાભિષેક કર્યો. અભિષિકત થવા બાદ કનકધ્વજ રાજા થઈ ગયા હતા. તેમનું બળ લેક મર્યાદાને રક્ષનાર હોવા બદલ મહાહિમવંત જેવું હતું. તેમના યશ અને કીતિ ચોમેર પ્રસરેલા હતા તેથી તે મહમલય જેવા હતા તેમજ તેઓ દૃઢ પ્રતિ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર:૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy