SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणा टोका श्रु. २ व. १ अ. १ कालीदेवीवर्णनम् ७६३ प्रथमस्य खलु हे भदन्त ! वर्गस्य श्रमणेन यावत्सम्माप्तेन कोऽर्थः प्रज्ञप्तः ? सुधर्मास्वामीपाह-एवं खलु हे जम्बूः ! श्रमणेन यावत्सम्प्राप्तेन प्रथमस्य वर्गस्य पञ्च अध्ययनानि प्रज्ञप्तानि, तद्यथा-काली १, रात्रिः २, रजनी ३, विद्युत् ४, मेधा ५ । जम्बूस्वामी पृच्छति-यदि खलु हे भदन्त ! श्रमणेन यावत्संप्राप्तेन प्रथमस्य वर्गस्य पञ्च अध्ययनानि प्रज्ञप्तानि, तत्र प्रथमस्य खलु भदन्त ! अध्ययनस्य श्रमणेन यावत् सम्प्राप्तेन कोऽर्थः प्रज्ञप्तः ? । सुधर्मा स्वामी कथयति___एवं खलु हे जम्बूः ! तस्मिन् काले तस्मिन् समये राजगृहं नगरं गुणशिलकंचैत्यम् , श्रेणिको राजा, चेल्लना देवी आसीत् । सामी स्वामी श्रीमहावीरस्वामी सुधर्मास्वामी से पूछते हैं कि (भंते ) हे भदंत ! (जइणं) यदि (समणेणं जाव संपत्तेणं धम्मकहाणं दसवग्गा पण्णत्ता) श्रमण भगवान् महावीर ने जो कि मुक्तिस्थान को प्राप्त हो चुके हैं धर्मकथा के दश वर्ग प्ररूपित किये हैं तो (णं भंते ) हे भदंत ! (समणेणं जाय संपत्तेणं पढमस्स बग्गस्स के अटे पन्नत्ते) उन्हीं श्रमण भगवान महावीर ने कि जो मोक्ष में विराजमान हो चुके हैं प्रथम वर्ग का क्या अर्थ प्रज्ञप्त किया है ? (एवं खलु जंबू समणेणं जाय संपत्तणं पढमस्स यागस्स पंच अज्झयणा पण्णत्ता, तं जहा-काली राई रयणी विज्जू मेहा जइणं भंते ! समणेणं जाय संपत्तणं पढमस्स वग्गस्स पंच अज्झयणापण्णत्ता पढमस्स णं भंते अज्ज्ञयणस्स समणेणं जाय संपत्तणं के अटे पण्णत्ते ? एवं खलु जंबू ! तेणे कालेणं तेणं समएणं रायगिहे णयरे गुणसिलए चेइए सेणिए राया चेल्लणादेवी ) इस प्रकार जंबू स्वामी के प्रश्न को सुनकर सुधर्मास्वामी ने ५ स्वामी श्री सुधा स्वामीन पूछे छे है (भंते ) हे महन्त ! ( जइणं) ने (समणेणं जाव संपतेणं धम्मकहाणं दसवग्गा पण्णता) श्रभार ભગવાન મહાવીરે કે જેમણે મુક્તિસ્થાન મેળવી લીધું છે. ધર્મકથાઓના દશ पा ३पित र्या छ त (णं भंते ) 3 महन्त ! (समणेणं जाव संपत्तेणं पढमस्स बग्गस्स के अढे पन्नते) ते श्रम समपान महावीरे । २। મેક્ષમાં વિરાજમાન થઈ ચૂક્યા છે–પહેલા વર્ગને શું અર્થ પ્રજ્ઞપ્ત કર્યો છે ? ( एवं खलु जंबू समणेणं जाव संपत्तेणं पढमस्स बग्गस्स पंच अज्झयणा पण्णत्ता, तं जहा-काली राई रयणी विज्जू मेहा जइणं भंते ! समणेणं जाव संपत्तेणं पढमस्स बग्गस्स पंचअज्झयणा पण्णत्ता। पढणस्स णं भंते, अज्झयणस्स समणेणं जाय संपत्तेणं के अटे पण्णते ! एवं खलु जंबू ! तेणं कालेणं तेणे समएगं रायगिहे णयरे गुणसिलए चेइए सेणिए राया चेल्लणा देवी) શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy