SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टो० अ० १९ पुण्डरीक कंडरीकचरित्रम् ७४७ समयमुल्लध्य प्राप्तम् , अरसं विरसं शीतरूक्षं पान भोजनम् ' आहारियस्स' आहारितस्य सतः पूर्वरात्रापररात्रकालसमये 'धम्मजागरियं जागरमाणस्स' धर्म: जागारिकां जाग्रतः धर्मचिन्तनार्थ जागरणां कुर्वतः स आहारो नो सम्यक् परिणमति-नो परिपाकं गच्छति । ततः खलु तस्य पुण्डरीकस्य अनगारस्य शरीरे वेदना प्रादुर्भूता ' उज्जला जाव दुरहियासा' उज्ज्वला यावत् दुरधिसह्या, एषां व्याख्यापूर्ववत् , तथा स पुण्डरीकोऽनगारः पितज्यरपरिगतशरीरो दाहव्युत्कान्तिकः दाहज्वरसमाकुलश्चापि विहरति । ततः खलु स पुण्डरीकोऽनगारः 'अस्थामे' अस्थामा शक्तिरहितः, अबला शारीरिकवलरहितः, 'अवीरिए' अधीर्यः उत्साहरहितः, अपुरुषकारपराक्रमः पुरुषार्थपराक्रमरहितः ' करयल जाय' करतल यावत् करतलपरिगृहीतं दशनखं मस्तके अञ्जलिं कृत्या एवमयादीत्-नमोऽस्तु खलु अर्हद्भ्यो यायत्सैमाप्तेभ्यः मोक्षं गतेभ्यः, नमोस्तु खलु स्थविरेभ्यो भगवद्भ्यो मम धर्माचार्येभ्यो धर्मोपदेशकेभ्यः, पूर्वमपि च खलु मया स्थविराणाभोयणं आहारियस्स समाणस्स पुव्यरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स से आहारे णो सम्मं परिणमइ ) इस तरह उन पुंडरीक अनगार का कालातिक्रम से खाया हुआ यह अरस, चिरस, शीत, रूक्ष, पानभोजन रात्रि के मध्यभाग में धर्मचिन्तन निमित्त जाग. रण करने के कारण अच्छी तरह से नहीं पचता था (तएणं तस्स पुंडरीयस्स अणगारस्स सरीरगंसि वेयणा पाउन्भूया उज्जला जाय दुरहियासा, पित्तज्जरपरिगयसरीरे दाहयक्कंतिए विहरइ, तएणं से पुंडरीए अणगारे अत्थामे, अबले, अवीरिए अपुरिसक्कारपरिक्कमे करयल जाव, एवं वयासी-णमोत्थुणं अरिहंताण जाव संपत्ताणं णमोत्थुणं थेराणं भगवंताणं मम धम्मायरियाणं धम्मोयएसयाणं पुच्चि पि य णं मए लुक्ख पाणभोयणं आहारियरस समाणस पुव्वरत्तोयरत्तकालासमयसि धम्मजाग. रियं जागरमाणस्स से आहारे णो सम्म परिणमइ) આ પ્રમાણે તે પુંડરીક અનગારને કાળાતિક્રમથી કરે તે અરસ, વિરસ, શીત, રૂક્ષ પાન આહારનું રાત્રિના મધ્ય ભાગમાં ધર્મચિંતન માટે કરેલા જાગરણને લીધે સારી રીતે પાચન થતું ન હતું. (तएणं तस्स पुडरीयस्स अणगोरस्स सरीरगंसि वेयणा पाउन्भूया उज्जला आय दुरहियासा, पित्तज्जरपरिगयसरीरे दाहयकतिए विहरइ, तएणं से पुंडरीए अणगारे अत्थामे, अवले, अवीरिए अपुरिसकारपरिक्कमे करयल जाय, एवं वयासी-णमोत्थुण अरिहताणं जाप संपत्ताणं थेराणं भगवताणं मम धम्मायरियाणं શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy