SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १४ तेतलिपुत्रप्रधानचरितवर्णनम् १ कनकरथस्य राज्ञः सर्वस्थानेषु यावत् ‘रज्जधुराचिंतए' राज्यस्य धूः राज्यधुरा, तस्याश्चिन्तकः, राज्यभारनिर्वाहकश्वासि, तद् यदि खलु देवानुप्रिय! अस्ति कोऽपि कुमारो राजलक्षणसंपन्नः ‘अभिसेयारिहे' अभिषेकाों राज्याभिषेकयोग्यः, 'तं णं' तं खलु त्वमस्मभ्यं 'दलाहि' देहि 'जो' यस्मात् 'णं ' तं ' अम्हे' वयं महता २ ‘रायाभिसेएण' राज्याभिषेकेण राजयोग्येनाभिषेकेण अभिपिश्चामः राज्ये स्थापयाम इत्यर्थः। ततः खलु तेतलिपुत्रः तेषाम् 'ईसर० ईश्वर = ईश्वरतलबरमाडम्बिकादि सार्थवहप्रभृतीनाम् एतमध 'पडिसुणेइ' परिश्रृणोति स्वीकरोति, प्रतिश्रृत्य-स्वाकृत्य, कनकध्वजं कुमारं 'हायं सस्सिरीयं ' स्नातं यावत् सश्रीकं, स्नातं कृतस्नानम् , यावत् मश्रीकम्-सलिङ्कारविभूपितं शोभा. समन्वितं च करोति, कृत्वा तेषाम् ' ईसर जाव' ईश्वर यावत् ईश्वरादीनां सम्मुखे ‘उवणेइ ' उपनयति, उपनीय एवमवादी-एष खलु हे देवानुपियाः! है। अब इस समय राज पद में कोई नहीं है । हमलोग तो हे देवानुप्रिय ! राजाधीन यावत् राजाधीन कार्य वाले हैं। और देवानुप्रिय ! कनक रथ राजा के लिये संधि विग्रह आदि समस्त स्थानों में एवं स्वामी अमा. त्य आदि आठ भूमियों में विश्वसनीय रहें हैं। राजो के लिये लोकोपकारी कार्यो में आप सलाह देते रहे हैं । और आप ही राज्य भार के निर्वाहक है। इसलिये हमारी आपसे यह प्रार्थना है कि हे देवानुप्रिय! यदि राज्यलक्षण संपन कोई कुमार राज्य पद में अभिषेक करने के योग्य होवे तो उसे आप हमें देवें । (जो णं अम्हे महया२ रायाभिसे एणं अभिसिंचामो। तएणं तेतलिपुत्ते तेसि ईसरएयमé पडिसुणेइ, पडिसुणित्ता कणगज्झयं कुमारं हायं जाव सस्सिरीयं करेइ, करित्ता तेसि ईसर जाव उवणेह, उवणित्ता एवं वयासी) कि जिससे हम उसे નાખ્યા છે. હવે અત્યારે રાજપદ માટે કઈ રહ્યું નથી. હે દેવાનપ્રિય ! અમે લેકે તે રાજાધીન રહીને જ રહેતા આવ્યા છીએ અને હે દેવા નુપ્રિય ! તમે રાજા કનકરથના સંધિવિગ્રહ વગેરે બધા કામોમાં એટલે કે સ્વામી અમાત્ય, વિગ્રહ વિગેરે તમામ કામમાં હંમેશા વિશ્વાસપાત્ર રહ્યા છે. લેકહિતની બાબતમાં તમે રાજાને સલાહ આપતા રહ્યા છે, અને તમેજ રાજ્યના બધા કામને પાર પાડતા આવ્યા છે. એથી અમે તમને એવી વિનંતિ કરીયે છીએ કે હે દેવાનુપ્રિય ! રાજ–લક્ષણોવાળે અને અભિષિત થઈને રાજગાદીએ બેસવા ગ્ય કેઈ કુમાર હોય તે તેને તમે અમને ઍપિ. (जे णं अम्हे महया २ रायाभिसेएणं अभिसिंचामो । तएणं तेतलिपुत्री तेसि ईसर एयमढे पडिसुणेइ, पडिसुणेता कणगज्झयं कुमारं हायं जाव सस्सिरीये करेइ, करिता तेसि ईसर जाव उवणेइ, उवणित्ता एवं क्यासी) શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy