SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ ७४० शाताधर्मकथाजसने विषयासक्तेरतिजागरणया ' अइमोयणप्पसंगेण ' अतिभोजनपसन-प्रमाणाधिकभोजनेन स आहारो नो सम्यकू परिणमति यथावदाहारस्य परिपाको न भवति । ततः खलु तस्य कण्डरीकस्य राज्ञः ' तंसि' आहारंसि' तस्मिन् आहारे ' अप. रिणममाणंसि' अपरिणमति परिपाकमगच्छति सति 'पुव्यरत्तावरत्तकालसमयंसि' पूर्वरात्रापररात्रकालसममेरामध्यभागे ' सरीरंसि' शरीरे वेदना प्रादुभूता, कोदशीवेदना ? उज्ज्वला-सुखलेशरहिता, विपुला-विशाला-सर्वशरीरव्याप्ता 'पगाढा' प्रगाढा 'जाय दुरहियासा' यावद् दुरधिसह्या-सोढुमशक्या, पुनः स कण्डरीको राजा ' पित्तज्जरपरिगयसरीरे' पित्तज्वर परिगतशरीरः पित्तज्वरेण परिगतं व्याप्तं शरीरं यस्य सः पित्तज्वरपरिव्याप्तशरीरः दाहयकंतीए ' दाहव्युत्क्रान्तिकः दाहज्वरज्यालासमाक्रान्तः चापि विहरति आस्ते । ततः खलु स कण्डरीको राजा राज्ये च राष्ट्रे च अन्तःपुरे च 'जाव अज्झोवयन्ने ' यावत् प्रसंग से कृत आहार का परिपाक ठीक २ नहीं होता रहा-(तएणं तस्स कंडरीयस्स रण्णो तंसि आहारंसि अपरिणममाणंसि पुन्चरत्तावर त्तकालसमयंसि सरीरंसि वेयणा पाउन्भुया उज्जला विउला पगाढा जाय दुरहियासा पित्तज्जरपरिगयसरीरे दाहवक्कंतीए यावि विहरइ) इसलिये एक दिन की बात है कि उन कंडरीक राजा के जब वह कृत सरस गरिष्ठ आहार अच्छी तरह नहीं पचा तब उनके शरीर मे रात्रि के मध्यभागमें वेदना प्रादुर्भूत हुई। जिस वजह से वह वेदना सुख के लेश से वर्जित थी उनके समस्त शरीर भर में व्याप्त हो रही थी बहुत अधिक थी-यावत् वह उन्हें दुरधिसह्य हो रही थी। पित्तज्वर से व्याप्त है शरीर जिन का ऐसे वे कंडरीक राजा दाहज्वर की ज्वाला પણ વધારે ભેજન પ્રસંગમાં કરેલા આહારનું પાચન બરાબર થતું નહોતું. (तएणं तस्स कंडरीयस्स रण्णो तसि आहार सि अपरिणममाणंसि पुव्यरत्तावरत्तकालसमय सि सरीरंसि वेयणा पाउब्भुया उज्जला विउला पगाढा जाय दुरहियासा पित्तज्जरपरिगयसरीरे दाहयकंतीए यावि विहरइ) એથી એક દિવસની વાત છે કે તે કંડરીક રાજાને જ્યારે ભેજના રૂપમાં લીધેલા તે સરસ અને ગરિક આહારનું સારી રીતે પાચન થયું નહિ ત્યારે રાત્રિના મધ્ય ભાગમાં તેમના શરીરમાં વેદના થવા માંડી, તેથી તેઓ ખૂબ જ દુઃખી થયા. આ વેદનામાં માત્ર દુખ જ થતું હતું, તે વેદના તેમના સંપૂર્ણ શરીરમાં વ્યાપ્ત થઈ રહી હતી. પ્રમાણમાં તે બહુ જ વધારે હતી. યાવત્ તે તેમના માટે દુરધિસહ્ય (અસહ્ય) થઈ પડી હતી પિત્તજવરથી વ્યાપ્ત થયેલા શરીરવાળા તે કંડરીક રાજા દાહજવરની જવાળાઓથી સળગી ઉઠયા. श्री शताधर्म थांग सूत्र :03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy