SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतषिणी टी० अ० १९ पुण्डरीक कंडरीकचरित्रम् ७३९ मूलम्--तएणं तस्स कंडरीयस्स रणो तं पणीयं पाणभोयणं आहारियस्स समाणस्स अतिजागरिएण य अइ भोयणप्पसंगेण य से आहारे णो सम्मं परिणमइ । तएणं तस्स कंडरीयस्स रणो तंसि आहारंसि अपरिणममाणंसि पुव्वरत्तावरत्तकालसमयंसि सरीरंसि वेयणा पाउन्भूया उज्जला विउला पगाढा जाव दुरहियासा पित्तज्जरपरिगयसरीरे दाहवकंतीए यावि विहरइ । तएणं से कंडरीए राया रज्जे य रटे य अंतेउरे य जाव अज्झोववन्ने अट्टदुहवसट्टे अकामए अवस्सवसे कालमासे कालं किच्चा अहे सत्तमाए पुढवीए उक्कोसकाल ट्रिइयंसि नरयंसि नेरइयत्ताए उबवण्णे । एवामेव समणाउसो! जाव पव्वइए समाणे पुणरवि माणुस्सए कामभोगे आसाए जाव अणुपरियट्टिस्सइ, जहा व से कंडरीए राया ॥ सू०६॥ टीका-'तएणं तस्स ' इत्यादि । ततः खलु तस्य कण्डरीकस्य राज्ञस्तं 'पणीयं ' प्रणीतम् = सरसं गरिष्ठं च पानभोजनम् ' आहारियस्स समाणस्स' आहारितस्य सतः आहारं कुर्वतः सतः ' अइजागरियेण य ' अतिजागरितेन च= ____टीकार्थ-(तएणं ) इसके बाद (तस्स कंडरीयस्स रणो) उस कंड रीक राजा के (तं पणीयं पोणभोयणं आहारीयस्स समाणस्स अतिजागरिएणय अइभोयणप्पसंगेणय से आहारे णो सम्मं परिणमइ ) इस प्रणीत-सरस-गरिष्ठ पान भोजन के खाने से तथा विषयों की अधिक आसक्ति के कारण अतिजागरण करने से एवं प्रमाणाधिक भोजन के 'तएणं तस्स कंडरीयस्स रणो' इत्यादि । ast-(तएणं ) त्या२५छी ( तस्स कंडरीयस्स रण्णो ) ते ४४ २०nने (तं पणीयं पाणभोयणं ओहारियस्स समाणस्स अतिजागरिएण य अईभो. यणप्पसंगेण य से आहारे णो सम्मं परिणमइ) તે પ્રણીત-સરસ-ગરિષ્ઠ પાન ભેજનના આહારથી તેમજ વિષયમાં વધારે પડતી આરાપ્તિના લીધે, વધારે જાગરણ કરવાથી, અને પ્રમાણ કરતાં श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy