SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १९ पुण्डरीक-कण्डरीकरित्रम् ७३ माणे ' यावद्ध्यायन् आर्तव्यानं कुर्वन् संतिष्ठते । ततः खलु तस्य पुण्डरीकस्य राज्ञोऽम्बधात्री यत्रैव अशोकवनिका तव उपागच्छति, उपागत्य कण्डरीकमनगारम् अशोकवरपादपस्य अधः पृथिवीशिलापट्ट केऽपहतमनःसंकल्पं यावद् ध्यायन्तं पश्यति, दृष्ट्वा, यजैव पुण्डरीको राजा तत्रैव उपागच्छति, उपागत्य पुण्डरीकं राजानमेवमयादीत-एवं खलु देवानुप्रिय ! तव 'पिउभाउए ' प्रियभ्राता कण्डरीकोऽनगारोऽशोकवनिकाया अशोकवरपादपस्य अधः पृथ्वीशिलापट्टके अवहतमनः संकल्पो यावद्ध्यायति । ततः खलु पुण्डरीकः अमाधाच्या एतमथै कण्डरीकस्य संचिट्ठइ, तएणं तस्स पोंडरीयस्स अम्मधाई जेणेच असोगवणिया तेणेय उयागच्छइ, उवागच्छित्ता कंडरीयं अणगारं असोगवरपायरस अहे पुढविसिलावट्टयंसि ओहयमणसंकप्पं जाय झियायमाणं पासइ, पासित्ता जेणेव पोंडरीए राया तेणेव उवागच्छइ, उचागच्छित्ता पोडरीयं रायं एवं वयासी) यहां आकर वे अशोक वाटिका में अशोक वृक्ष के नीचे पृथिवी शिला पट्टक पर बैठ गये। बैठकर अपहत मानसिक व्यापारवाले होकर वे वहां आर्त ध्यान करने लगे। इनने में पुंडरीक राजा को अम्बधात्री-धायमाता उस अशोक वाटिका में आई-वहां आकर उसने कंडरीक अनगार को अशोक पादप के नीचे पृथिवीशिलो पटक पर चिन्तामग्न देखा-देखकर वह जहां पुंडरीक राजा थे वहां आई-वहां आकर उसने पुंडरीक राजा से इस प्रकार कहा-' एवं खलु देवाणुप्पिया! तय पिउभाउए कंडरीए अणगारे असोगवणियाए असोगवरपायघस्स अहे पुढविसिलावट्टे ओहयमणसंकप्पे जाय झियायइ ) हे देवानुप्रिय ! तस्स पोंडरीयस्स अम्मधाई जेणेव असोगवणिया तेणेव उवागच्छइ, उवागच्छित्ता कंडरीय अणगारं असोगवरपायवस्स अहे पुढविसिलावट्टयंसि ओह्यसणसंक प जाव झियाययाणं पासइ, पासित्ता जेणेव पोंडरीए राया तेणेव उवागच्छा, उवागच्छित्ता पोंडरीयं रायं एवं बयासी) ત્યાં આવીને તેઓ અશોક વાટિકામાં અશોક વૃક્ષની નીચે પૃવિશિલા પક ઉપર બેસી ગયા. ત્યાં બેસીને તેઓ અપહત માનસિક વ્યાપારવાળા ( ઉદાસ) થઈને આજ્ઞધ્યાન કરવા લાગ્યા. એટલામાં પુંડરીક રાજાની અંબધાત્રી-ધાયમાતા-અશોક વાટિકામાં આવી. ત્યાં આવીને તેણે કંડરીક અનગારને અશોક વૃક્ષની નીચે પૃવિશિલા ઉપર આર્તધ્યાન કરતા જોયા. જેઈને તે જ્યાં પુંડરીક રાજા હતા ત્યાં આવીને તેણે પુંડરીક રાજાને આ પ્રમાણે કહ્યું કે ( एवं खलु देवाणुप्पिया ! तव पिउभाउए कंडरीए अणगारे असोगवणि. याए असोगवरपायवस्स अहे पुढविसिलावट्टे ओहयमणसंकप्पे जाव झियाय) શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy