SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १८ सुसुमादारिकाचरितवर्णनम् ६९५ माणे ' परिधावन् तृष्णया क्षुधया च ' परिभूए ' परिभूतः सन् तस्यामग्रामिकायामटव्यां सर्वतः समन्तात्-चतुर्दिक्षु ' उदगस्स' उदकस्य जलस्य ' मग्गणगवेसणं ' मार्गणगवेषणम् अन्वेषणं करोति, कृत्वा श्रान्तः, तान्तः, परितान्तः 'णिविन्ने' निर्विष्णः औदासीन्यं प्राप्तः । तस्यामग्रामिकायामटव्यामुदकस्य मार्गणगवेषणं कुर्वन् नो चैव खलु उदकम् ‘आसादेइ ' आसादयति प्राप्नोति । ततः खलु स धन्यः सार्थवाह आत्मषष्ठः उदकमनासादयन् पानीयमप्राप्नुवन् यत्रैव सुंसुमा जीविताद् व्यपरोपिता मारिता सती पतिताऽऽसीत् तत्रैव उपाग: च्छति, उपागत्य ज्येष्ठ पुत्रं धनदत्तं शब्दयति, शब्दयित्वा, एवमवदत्-एवं खलु में चारों दिशाओं में जल की मार्गणा और गवेषणा करने लगा (करित्ता संते तंते परितंते णिविन्ने तीसे अग्गामियाए अडवीए उदगस्स मग्गणगवेसणं करेमाणे णो चेव णं उयगं आसाएइ) मार्गणा गवेषणा करके वह श्रान्त, मन से खिन्न, तान्तशरीर से खिन्न और परितान्त-बन गया शरीर एवं मन इन दोनों से खिन्न हो गया इस तरह उस अग्रामवाली अटवी में उदकपानी की मार्गणा और गवेषणा करते हुए भी उसे जल नहीं मिला (तएणं से धण्णे सत्थवाहे अप्पछटे उदगं अणासाएमाणे जेणेव सुंसुमा दारिया जीवियाओ ववरोविया-तेणेव उवागच्छइ ) तब आत्मषष्ठ बना हुआ वह धन्यसार्थवाह उदक प्राप्त नहीं करता हुआ जहाँ सुंसुमादारिका का शव पड़ा हुआ-था वहां आया -(उवागच्छित्ता जेठं पुत्तं धणदत्तं सदावेइ, सद्दावित्ता एवं क्यासी) અને ક્ષુધા ( તરસ અને ભૂખ) થી પીડાઈને તે ગામ વગરની અટવીમાં ચોમેર પાણીની માર્ગણ અને ગવેષણ કરવા લાગ્યા. (करित्ता संते तंते परितंते णिविन्ने तीसे अग्गामियाए अडवीए उदगस्स मग्गणगवेसणं करेमाणे णो चेव णं उदगं आसाएइ ) । માર્ગણ તેમજ ગવેષણ કરીને તે શ્રાંત, મનથી ખિન્ન, તાંત શરીરથી ખિન્ન અને પરિતાંત બની ગયે. શરીર તેમજ મન આ બંનેથી તે ખિન્ન થઈ ગયે. આ પ્રમાણે તે ગામ વગરની અટવીમાં ઉદક-પાણી-ની માણા ગવેષણ કરતાં તેને પાણી મળ્યું નહિ. (तएणं से धण्णे सत्थवाहे अप्पछठे उदगं अणासाएमाणे जेणेव सुंसुमा दारिया जीवियाओ ववरोविया तेणेव उवागच्छइ) ત્યારે આત્મષષ્ઠ બનેલે તે ધન્ય સાર્થવાહ પાણી ન મેળવતાં જ્યાં सुंसभा नि भई ५७युं तु त्या माव्या. ( उवागच्छित्ता जेटुं पुत्तं धण. दत्तं सहावेई सद्दावित्ता एवं वयासी) यां मावाने तो पाताना मोटा पुत्र ધનદત્તને બેલા અને બેલાવીને તેણે આ પ્રમાણે કહ્યું કે– શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy