SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ ६८८ ज्ञाताधर्मकथाङ्गसूत्रे छिनत्ति, छित्त्वा, ' तं' वत्-उत्तमाङ्गं गृहीत्वा ताम् अग्रामिकाम् जनावासरहिताम् अटवीमनुमविष्टः प्रवेशं कृतवान् । ततः खलु चिलातः तस्यामग्रामिकायामटव्यां ' तण्हाए ' तृष्णया=पिपासया अभिभूतः सन् 'विम्हुट्टदिसाभाए ' विस्मतदिग्भागः पूर्वादिदिशाविवेकविकलः सन् सिंहगुहां चोरपल्लीम् ' असंपत्ते ' अस. म्माप्तः 'अंतराचेत्र ' अन्तरा एव-मध्य एव — कालंगए ' कालंगतः असौ चोरो मृत्यु प्राप्तवान् । अस्य शेषचरितं ग्रन्थान्तरादवसे यम् , शास्त्रेतु-उपयोगि चरितं तावन्मात्रं भगवतोपदिष्टम् ।। ___ अथ चिलातदृष्टान्तेन भगवान् निग्रन्थादीन् संबोध्य प्रतियोधयति-' एवामेव ' एवमेव अनेन प्रकारेणैव ' समणाउसो' आयुष्न्तः श्रमणाः ! ' जाव पव्वइए समाणे ' यावत् प्रत्रजितः सन् योऽस्माकं निम्रन्थो वा निर्ग्रन्थी वा आचार्योंपाध्यायानां समीपे प्रव्रजितः सन् 'इमस्स' अस्य ‘ओरालियसरीरस्स' औदारिकशरीरस्य वान्तात्रवस्य यावद् विध्वंसनधर्मस्य 'वण्णहेउं' वर्णहेतुं = कान्तिविशेषप्राप्त्यर्थम् , यावत्-' रूवहेउं ' रूपहेतुं-सौन्दर्याधर्थम् , 'बलहे' से बाहर किया और उठाकर सुसमा दारिका के मस्तक को काट डाला। उस कटे हुए मस्तक को लेकर फिर निर्जन अटवी में प्रवेश कर गया। उस अटवी में पिपासा से व्याकुल होकर वह पूर्वादि दिशाओं के विवेक से रहित हो गया-इस तरह वह पुनः वहां से पीछे वापिस अपनी सिंहगुहा नामकी चोर पल्ली में नहीं आ सका-और वीच ही में काल कवलित बन गया। इसका अशिष्ट चरित्र ग्रंथान्तर से जान लेना चाहिये। यहां तो भगवान् ने जितना चरित्र इसका उपयोगी जाना उतनाही उपदिष्ट किया है !-( एवामेव समणाउसो ! जाव पन्धः इए समाणे इमस्स ओरालियसरीरस्स वंतासवस्स जाव विद्धंसणधम्मस्स वण्णहेउजाव आहारं आहारेइ से णं इहलोए चेव बहणं समનાખ્યું. તે કપાએલા માથાને લઈને તે નિર્જન-ભયંકર અટવીમાં પિસી ગયો. અટવીમાં તે તરસથી વ્યાકુળ થઈને પૂર્વ વગેરે દિશાઓના વિવેકથી રહિત થઈ ગયો અને આ પ્રમાણે તે ફરી ત્યાંથી તે પિતાની સિંહગુહા નામની ચોર. પલીમાં કોઈ પણ દિવસે પાછો આવી શકે નહિ અને વચ્ચે જ મૃત્યુ પામે. તેનું બાકીનું ચરિત્ર બીજા ગ્રંથમાંથી જાણી લેવું જોઈએ, અહીં તે ભગવાને જેટલું ચરિત્ર તેનું ઉપયુક્ત જાણ્યું તેટલું કહ્યું છે. ( एवामेव समणाउसो ! जाव पव्वइए समाणे इमस्स ओरालियसरीरस्स वंतासवस्स जाव विद्धसणधम्मस्स वण्णहेउं जाव आहार आहारेइ सेणं इहलोए श्री शताधर्म थांग सूत्र :03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy