SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १८ सुंसुमादारिका चरितनिरूपणम् ફ્લર્ मूलम् - तणं से धन्ने सत्थवाहे जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता सुबहुं धणकणगं सुंसुमं च दारियं अवहरियं जाणित्ता, महत्थं महग्घं महरिहं पाहुडं गहाय जेणेव नगरमुत्तिया तेणेव उवागच्छइ, उवागच्छित्ता, तं महत्थं महग्घं महरिहं पाहुडं जाव उवर्णेति, उवणित्ता, एवं वयासी एवं खलु देवाशुपिया ! चिलाए चोरसेणावई सीहगुहाओ चोरपलीओ इहं हव्वमागम्म पंचहिं चोरसएहिं सद्धिं ममगिहं घाएता धणकणगं सुसुमं च दारियं गहाय जाव पडिगए । तं इच्छामो णं देवाणुपिया ! सुसुमा दारियाए कूवं गमित्तए, तुब्भं णं देवाशुप्पिया ! से विउले धणकणगे, ममं सुंसुमा दारिया । तएणं ते जगरगुत्तिया धण्णस्स एयमट्टं पडिसुर्णेति, पीडसुणित्ता संनद्ध जाव गहियाउहपहरणा महयार उक्किट्ट० जाव समुद्दरवभूयं पिव करेमाजा रायगिहाओ णिग्गच्छति, णिग्गच्छित्ता, जेणेव चिलाए चोरे तेणेव उवागच्छंति, उवागच्छित्ता, चिलाएणं चोरसेणावइणा सद्धिं संपलग्गा यावि होत्था । तएणं ते जगरगुत्तिया चिलायं चोरसेणावईं हयमहिय जाव पडिसेहेंति । तएणं ते पंच चोरसया णयरगोत्तिएहिं हयमहिय जाव पडिसेहिया समाणा तं विउलं धणकणगं विच्छड्डेमाणाय विष्पकिरेमाणा य सव्वओ वापिस निकला और निकल करके जहां सिंहगुहा नाम की चोरपल्ली थी - उस ओर चलने के लिये उद्यत हो गया ।। सू०६ ॥ નગરમાંથી પાછે બહાર આવ્યે અને આવીને જ્યાં સિંહશુદ્ધા નામે ચારપલ્લી હતી તે તરફ રવાના થવા તૈયાર થઈ ગયા. ॥ સૂત્ર ૬ । શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy