SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ०१८ सुंसुमादारिकाचरितवर्णनम् ६७५ टीका- ' तरणं से' इत्यादि । ततः खलु स चिलातश्चोरसेनापतिः 'अद्धरतकालसमसि' अर्धरात्रकालसमये = मध्यरात्रे, कीदृशे 'निसंतपडिनिसंते' निशान्तप्रतिनिशान्ते= निशान्तं= जनध्वनिरहितं प्रतिनिशान्तं = प्रत्येकं गृहं यस्मिन् तस्मिन्, जने प्रसुप्ते सतीत्यर्थः, पञ्चभिश्चोरशतै सार्द्धम् 'माइयगोमुहिएहिं ' माइकगोमुखितैः, उदररक्षार्थं भल्लूकरोमावृतैर्गोमुखाकारैः 'फलएहिं' फलकैः = पट्टकैः उदरबकाष्ठफलकैरित्यर्थः यावत् 'मूहआहिं उरुघंटियाहिं' मूकिताभिरुरुघंण्टिकाभिः = निः शब्दी कृताभिः विशालघण्टाभिर्युक्तः यत्रैव राजगृहस्य नगरस्य पौरस्त्यं द्वारं तत्रैव उपागच्छति, उपागत्य, 'उद्गवस्थि' उदकवस्ति = चर्ममयजलपात्रम्, 'मसक' इति प्रसिद्धम् 'परामुस ' परामृशति = गृह्णाति, अनन्तरम् ' आयंते ' आवान्तः= कृतमुखादि प्रक्षालनः ' चोक्खे ' चोक्षः स्वच्छः अतएव ' तालुग्वाडणिं विज्जं ' तएण से चिलाए चोर सेणावई ' इत्यादि । " टीकार्थ- (तए) इसके बाद (चोर सेणावई से चिलाए) चोर सेनापति वह चिलात चोर (निसंतपडिनिसंते अद्धरत्तकालसमयंसि ) जब जन ध्वनिरहित प्रत्येक घर हो गया ऐसे मध्यरात्रि के समय में (पंचहिं चोरएहिं सद्धि) उन पांचसौ चोरों के साथ ( माझ्य गोमुहिएहिं फलए हिं जाव मूहआहिं उरुघंटियाहिं जेणेव रायगिहस्स नयरस्स पुरस्थिमिल्ले दुवारे तेणेव उवागच्छद्द) अपने उदर की रक्षा के निमित्त बद्धभल्लूक के रोमों से आवृत हुए गोमुखाकार काष्ठफलकों से यावत् निःशब्दीभूत विशाल घंटिकाओं से युक्त होकर जहां राजगृह नगर का पूर्वदिशा का द्वार था वहां आया । ( उवागच्छित्ता उदगवस्थि परामुसद्द, आयंते, चोक्खे, सुइभूए, तालुग्धाडणिविज्जं आवाहे, आवाहिता रायगिहस्स 'तएण से चिलाए चोरसेणावई' इत्यादि -- टीअर्थ - ( तएण ) त्यारमाह (चोरसेणावई से चिलाए) र भेनापति ते शिसात थोर ( निसंतपडिनिसंते अद्धरत्तकालसमयंसि ) न्यारे हरे हरे ઘરમાં માણસાના અવાજ એકદમ ખધ થઈ ગયા, એવા તે મધ્યરાત્રિના समये ( पचहिं चोरसएहिं सद्धि ) ते पांयसेो थोरोनी साथै ( माइय गोमुहिएहि फलएहि जाव मूइआहि उरुघटियाहि जेणेव राय गिस्स नयरस्स पुरथिमिल्ले दुवारे तेणेव उवागच्छइ ) પેાતાના પેટની રક્ષા માટે રીંછના રામેથી આવૃત્ત થયેલા ગે!મુખાકાર કાઇ ફુલકાથી યાવત્ શાંત થઈ ગયેલી માટી ઘટિકાઓથી યુક્ત થઈને જ્યાં रामगृह नगरनुं पूर्व हिशानुं द्वार हेतुं त्यां भाव्या. ( उवागच्छित्ता उद्गवस्थि परामुलइ आयते चोक्खे सुइभूए, तालुग्धाडणि विज्जं आवाहेइ, आवाहिता શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy