SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ ६६८ जाताधर्मकथासूत्रे सजीवेहिं धणूहिंसमुक्खित्तेहिं सरेहिं समुल्लालियाहि दीहाहिं ओसारियाहिं उरुघंटयाहिं छिप्पतूरेहि वजमाणेहि महया महया उकिसीहणायचोरकलकलरवं समुदरवभूयं करेमाणे सीहगुहाओ चोरपल्लीओ पडिणिक्खमइ पडिनिक्खमित्ता जेणेव रायगिहे नयरे तेणेव उवागच्छइ, उवागच्छित्ता रायगिहस्त नयरस्स अदूरसामते एगं महं गहणं अणुपविसइ, अणुपविसित्ता, दिवसं खवेमाणे चिटइ ॥ सू० ५॥ टीका-'तएणं से ' इत्यादि । ततः खलु स चिलातश्चोरसेनापतिः अन्यदा कदाचित् विपुलम् अशनपानखादिमस्वादिमम् ' उवक्खवेत्ता' उपस्कार्य-निष्पाघ पञ्च चोरशतानि आमन्त्रयति । ततः पश्चात् स्नातः ‘कयवलि कम्मे' कृतबलिकर्मा=कृतं वलिकर्म येन सः, काकादीनां कृतेदत्त भोजनोपहारो भोजनमण्डपे तैः पञ्चभिः चोरशतैः सार्ध 'विउलं' विपुलम् अत्यर्थम् , अशनं पानं खाद्यस्वायं सुरां च यावत् प्रसन्नां च 'आसाएमाणे' आस्वादयन् विहरति । पुनश्च ‘जिमिय 'तएणं से चिलाए चोरसेणावई' इत्यादि । टीकार्थ- (तएणं) इसके बाद (चोर सेणावई चिलाए) चोर सेनापति चिलात चोर ने (अन्नया कयाई) किसी एक समय (विउलं असणपाणखाइमसाइमं उवक्खडावेत्ता पंचचोरसए आमंतेइ - तओ पच्छा महाए कयबलिकम्मे,भोयणमंडवंसि तेहिं पंचहिं चोरसएहिं सद्धिं विउलं असणं पाणं खाइमं साइमं सुरं च जाव पसण्णं च आसाए माणे ४ विहरइ, जिमियभुत्तुत्तरागए ते पंच चोरसए विउलेणं धूवपुप्फगंधम तएणं से चिलाए चोरसेणावई इत्यादि-- Ast-(तएण' ) त्या२५छ। ( चोरसेणावई चिलाए ) यार सेनापति शिसात योरे (अन्नया कयाई) ७ मे मते (विउलं असणपाणखाइमसाइमं उवक्खडावेत्ता पंच चोरसए आमंतेइ-तओ पच्छा हाए कयबलिकम्मे, भोयणमंडसि तेहिं पंचहि चोरसरहिं सद्धि विउलं असण पाण खाइमं साइमं सुरं च जाव पसण्ण च आसाए माणे४ विहरइ, जिमिय भुनुत्तरागए ते पंच चौरसए विठ लेणं धूवपुप्फगंधमल्लालंकारेण सकारेइ, सम्माणेइ, सकारिता सम्माणित्ता एवं वयासी) श्री शाता था। सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy