SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ ६३२ ज्ञाताधर्मकथासूत्रे ነ निष्पन्नं श्रीखण्डादिकम् एतेषां द्वन्द्व:, तेषु आस्वादेषु = आस्वाद्यन्ते इति आस्वादाः रसास्तेषु गृद्धाः = आसक्ताः सन्तः रमन्ते ॥ ७ ॥ , 'जिभिदिये 'त्यादि । पूर्व गले = मत्स्यवेधने लग्नः, मत्स्यवेधनेन मुखे विद्ध इत्यर्थः पश्चाद् उत्क्षिप्तः = जलादुद्धृतः इति कर्मधारयः एवंभूतो मत्स्यः स्थलविरल्लितः = स्थले निपातितः सन् स्फुरति व्याकुलो भूत्वा भूमौ लुठति । शेषं स्पष्टम् ॥ ८ ॥ मूलम् - उउभयमाणा सुहेसु य सविभवहिययमणनिव्वुइकरेसु । फासेसु रज्जमाणा रमंति फासिंदियवसट्टा ॥ ९॥ फासिंदिय दुतत्तणस्स अह एत्तिओ हवइ दोसो । जं खणइ मत्थयं कुंजरस्स लोहंकुसो तिक्खो ॥ १० ॥ छाया - ऋतुभज्यमानमुखेषु च सविभवहृदयमनोनिवृतिकरेषु । स्पर्शेषु रज्यमाना, रमन्ते स्पर्शेन्द्रियवशात्तः ॥ ९ ॥ स्पर्शेन्द्रिय दुर्दान्तत्वस्य, अथ एतावान् भवति दोषः । यत् खनति मस्तकं कुञ्जरस्य लोहाङ्कुशस्तीक्ष्णः ॥ १० ॥ टीका- 'उउभये' त्यादि । स्पर्शेन्द्रियवशार्त्ताः - 'उउभय माणसुहेसु य' ऋतुभज्यमानमुखेषु ऋतुषु = हेमन्तादिषु भज्यमानानि = सेव्यमानानि सुखानि येषु ते, श्री खंड आदि लेह्य पदार्थों में आसक्तमति होकर बड़ा हर्ष मनाया करते हैं । परन्तु जब इनकी यह इन्द्रिय दुर्दान्त बन जाती है तब ऐसे प्राणी जैसे मत्स्यवेधन से मछली पकड़ने के कांटे वंशी से मुख में विद्व हुआ मत्स्य जल में से खींचकर बाहर भूमिपर डाल दिया जाता है और वह भूमिवर तड़प २ कर मर जाता है उस इन्द्रिय के विषय में फसकर तडपू २ कर मर जाया करते हैं । गा० ७-८ ॥ આસક્ત શ્રીખંડ વગેરે લેદ્ય ( ચાટીને ખાઈ શકાય તેવા ) પદાર્થીમાં થઇને ખૂખ જ હર્ષિત થતા રહે છે. પરંતુ જ્યારે તેમની આ ઇન્દ્રિય દુર્ઘત ખની જાય છે, ત્યારે એવા પ્રાણી જેમ મત્સ્યવેધનથી-માછલી પકડવાના કાંટાથી મુખમાં વિદ્ધ થયેલું માછલું પાણીમાંથી બહાર ખેંચીને બહાર જમીન ઉપર નાખવામાં આવે છે અને તે જમીન ઉપર તડપી તડપીને મૃત્યુવશ થાય છે, તેમજ તે ઇન્દ્રિયના વિષયમાં ફસાઈને તડપી તડપીને મૃત્યુવશ थाय छे. ॥ था. ७-८ ।। શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy