SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ अनगारधामृतषिणी टोक अ० १७ आकीश्विदान्तिकयोजना ६२३ खलु ते कौटुम्बिकपुरुषास्तानश्वान् गृहन्ति, गृहीत्वा एट्ठियाहि एकाधिकाभिः लघुनौकाभिः पोतवहने-बृहन्नौकायां संचारेंति ' सञ्चारयन्ति=आरोहयन्ति सञ्चार्य तृणस्य काष्ठस्य च यावत् पोतवहनं भरन्ति तृणकाष्ठादिभिरितिभावः । ततः खलु ते संयात्रनौकावाणिजकाः दक्षिणानुकूलेन=स्वानुकूलेन बातेन यौव गम्भीरपोतपत्तनं-पोतलम्बनस्थानं तौवोपागच्छन्ति, उपागत्य पोतवहनं लंबेति' लम्बयन्ति-शंकुषु बद्ध्वा स्थापयन्ति, लम्वयित्वा तान् अश्वान् ‘उत्तारैति' उत्तारयन्ति, उत्तार्य यौव हस्तिशीर्ष नगरं यत्रैव कनककेतू राजा तवोपागच्छन्ति, उपागत्य 'करयल जाव' करतलपरिगृहीतं शिरआवर्त दशनखं मस्त केकर फिर उन्हें छोटी २ नौकाओं द्वारा लाकर घडी नौका में चढायाचढा करके फिर उसमें तृण और काष्ट आदि को भरा। इसके बाद वे सांयात्रिक पोतवणिक दक्षिणानुकूल वायु के चलने पर जहां गंभीर नामका पोतपट्टण (बन्दरगाह ) था वहां आये। वहां आकर के उन्हों ने अपने पोत को लंगर डालकर ठहरा दिया। ठहरा कर उन अश्वों को उस पोत से फिर उन्हों ने नीचे उतार लिया। ( उत्तारित्ता जेणेव हत्थिसीसे जयरे जेणेव कणगकेऊ राया तेणेव उवागच्छंनि उवागच्छित्ता करयल जाव बद्धावेंति, बद्धावित्ता ते आसे उवणेति, तएणं से कणकेऊ तेसिं संजत्ता णावावाणियगाणं उस्सुक्कं वियरह, वियः रित्ता सकारेइ संमाणेह सकारिता संमाणित्ता पडिविसज्जेइ ) उतार कर फिर वे वहां उन्हें ले गये जहां हस्तिशीर्ष नगर और उसमें भी પકડી લીધા. પકડીને તેમણે નાની નાની હોડીઓ વડે મોટા વહાણમાં ચઢાવ્યા. ચઢાવ્યા બાદ તેઓએ તેમાં ઘાસ એને કાષ્ઠ ભર્યા. ત્યારપછી તે સાંયાત્રિક પિતવણિકે દક્ષિણને અનુકૂળ પવન વહેવા લાગે ત્યારે ત્યાંથી રવાના થઇને જ્યાં ગભીર નામે પતપટ્ટણ (બંદર) હતું ત્યાં આવ્યા. ત્યાં આવીને તેમણે પિતાના વહાણને લંગર નાખીને રોકયું. ત્યારબાદ તેમણે ઘોડાઓને વહાણમાંથી નીચે ઉતાર્યા. ( उत्तारित्ता जेणेव हत्थिसीसे णयरे जेणेव कणगकेऊ राया तेणेव उवागच्छंति, उवागच्छित्ता करयल जाव बद्धाति, बद्धावित्ता ते आसे उवणेति, तएणं से कणगकेऊ तेसिं संजत्ता णावा वाणियगाणं उस्मुक्कं वियरइ, वियरित्ता सक्कारेइ, संमाणेइ, सक्करित्ता, संमाणित्ता पडिविसज्जेइ) નીચે ઉતારીને તેઓ તે ઘોડાઓને હસ્તિશીષ નગરમાં જ્યાં કનકકેત રાજા હતા ત્યાં લઈ ગયા. ત્યાં જઈને પહેલાં તેમણે બંને હાથ જોડીને રાજા श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy