SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथागसूत्रे उपागत्य तत्र खलु-'अत्थेगइया' अस्त्येके केचिद् अश्वाः-'अपूर्वा अदृष्टपूर्वाः खलु इमे शब्दस्पर्शरसरूपगन्धाः सन्ति' इति कृत्वा इति विचिन्त्य तेषु उत्कृष्टेषु= आकर्षकेषु शब्दस्पर्शरसरूपगन्धेषु ' अमुच्छिया' अमूञ्छिताः मूर्छारहिताः, प्राप्तहेयोपादेयविवेकाः अग्रद्धा-अप्सक्तिरहिताः, अग्रथिता:-लोभतन्तुभिरबद्धाः, अनध्युपपन्नाः तदेकाग्रतारहिताः किश्चिन्मात्रमपि तेष्वासक्तिमकुर्वाणाः सन्तः तेषामुत्कृष्टानां सद्द जाव गंधाणं' शब्दस्पर्शरसरूपगन्धानां दूरंदरेण अतिद्रत एव ' अवकमंति ' अपक्रामन्ति पलायन्ते स्म । ते च खलु तत्र प्रचुरगोचराप्रचुरचरणभूमयः प्रचुरतृणपानीयाः, निर्भयाः, निरुद्विग्नाः 'मुहं सुहेणं' सुखं. सुखेन-सुखपूर्वकं विहरन्ति । गच्छंति, उवागच्छित्ता तत्थ णं अस्थे गइया आसा अपुव्वा णं इमे सद्दफरिसरसरूवगंधाई त्ति कटु तेसु उक्किडेसु सफरिसरसरूवगंधेतु अमुच्छिया४ तेसि उक्किट्ठाणं सद्द जाव गंधाणं दूरं दूरेणं अवक्कमंति) बादमें वे अश्व जहां ये पूर्वोक्त उत्कृष्ट शब्द, स्पर्श, रस, रूप गंध और स्पर्शवाले पदार्थ थे वहां पर आये वहां आकर के इनमें कितनेक अश्व "ये शब्द, स्पर्श, रस, रूप, गंध अदृष्टपूर्व है" ऐसा विचार कर उन आकर्षक शब्द रूप, रस, स्पर्श एवं गंधो में-उन पदार्थों में-मूच्छित नहीं बने । हेय उपादेय के विवेक से युक्त बने हुए वे कितनेक अश्व उन में आसक्ति से गहित ही रहे लोभरूपतन्तु से बन्धे नहीं। तथा किश्चिमात्र भी उनमें आसक्ति नहीं करते हुए वे उन शब्द, स्पर्श रूप, और गंधों को बहुत ही दूर से छोड़कर चल दिये। (तेणं तत्थ पउरगोयरा च्छंति, उवागच्छित्ता तत्थणं अत्थेगदपा आसा अपुव्या णं इमे सदफरिसरसरूब त्ति कर तेसु उक्किट्ठसु सद्दफरिसरसख्वगंधेसु अमुच्छिया ४ तेसि उक्किट्ठाणं सद्द नाव गंधाणं रं रेणं अवक्कमंति ) । ત્યારપછી તે ઘોડાઓ આ બધા પૂર્વે મૂકેલા ઉત્કૃષ્ટ શબ્દ, રપર્શ, રસ ૩૫ અને ગંધવાળા પદાર્થો હતા ત્યાં આવ્યા. ત્યાં આવીને તેમાંથી કેટલાક ઘોડાઓ “આ શબ્દ, સ્પર્શ, રસ, રૂપ અને ગંધ અદષ્ટપૂર્વ છે.” આમ વિચાર કરીને તે આકર્ષક શબ્દ, રૂપ, રસ, સ્પર્શ અને ગ વાળા તે પદાર્થોમાં મૂછિત (મહાધ-લોલુપ) થયા નહિ. હેય અને ઉપાદેયના વિવેકથી સાવધ બનેલા કેટલાક ઘોડાઓ તે પદાર્થોમાં નિરાસક્ત જ રહ્યા. તેઓ લેભ રૂપી દોરીથી બંધાયા નહિ. ઘેડી પણ આસક્તિ બતાવ્યા વગર તેઓ તે શબ્દ, સ્પ, રસ, રૂપ અને ગ ધવાળા પદાર્થોને ખૂબ દૂરથી જ છોડીને જતા २. ( तेणं तत्थ पउरगोयरा पउरत्तणपाणिया णिभ णिरुव्विग्गा सुह श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy