SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ ६१० ज्ञाताधर्मकथागसूत्रे निष्पादितानाम् , 'संघाइमाण य' सङ्घातिमानां लोहकाष्ठादिभी स्थादिवद् वस्तुसमूहै निष्पादितानाम् , तथा अन्येषां च बहूनां ' चविखदियपाउग्गाणं ' चक्षुरिन्द्रियप्रायोग्याणां-नयनानन्दजनकानां द्रव्याणां शकटीशाकटं भरन्ति । तथा बहूनां ' कोट्ठपुडाण य' कोष्टपुटानां = सुगन्धिद्रव्यविशेषाणां च केतकीपुटानां च यावत्-एलापुटानां च, कुङ्कुमपुटानां च, उशीरपुटानां=' खस' इतिभाषा प्रसिद्धसुगन्धिद्रव्याणां च, लवङ्गपुटानां चेत्यादि । अन्येषां च बहूनां घाणेन्द्रियप्रायोग्याणां द्रव्याणां शकटीशाकटं भरन्ति । तथा वहोः खण्डस्य च गुडस्य च शर्करायाश्च 'मिसरी' इति भाषा मसिद्धायाः ‘मच्छंडियाए य' मत्स्यण्डिकायाः= 'कालपीमिसरी ' इति भाषा प्रसिद्धायाः, पुष्पोत्तर-पद्मोत्तराणां गुलकन्द ' इति प्रसिद्धानां च, अन्येषां च जिहवेन्द्रियप्रायोग्याणां द्रव्याणां शकटीशाकटं भरन्ति । तथा बहूनां 'कोयवियाण य' कोयविकानां = रूतपूरितमावरणविशेषाणां 'रजाई ' इति प्रसिद्धानाम् , कम्बलानां रत्नकम्बलानाम् , प्रावरणानां शाटिकानां ' चद्दर' इति प्रसिद्धानाम् , ' नवतयाण य' नवतकानाम् ऊर्णामयपर्याणानां आभूषण आदि कों को-पुत्तलिका की तरह जो सुवर्ण आदि के पतरों पर कृत छिद्रादिकों के पूरने से चित्र बनाये जाते हैं वे पूरिम हैं इन पूरिमों को और संघातिमों को-लोहकाष्ट आदि की तरह अनेक वस्तुओं के समुदाय से निष्पादित चित्रों को तथा और भी नेत्र इन्द्रिय को सुहावने लगने वाले द्रव्यों को भरा । ( बहूणं कोट्ठपुडाण य, केयई पुडाण य जाव अन्नेसि च बहूणं घाणिदियपाउग्गाणं दव्वाणं सगडीसागडं भरेंति, बहुस्स खंडस्स य गुलस्स सकराए य मच्छंडियाए य पुप्फुत्तर पउमुत्तराणय अन्नेसिं च जिभिदिय पाउग्गाणं दव्वाण सगडीमागडं भरेंति बहणं कोयवियाण य केवलाणय पावरणाण य नवतयाण य ઓને-ટોપીઓને, હાથ, પગ અને આંગળીઓમાં પહેરવાનાં આભૂષણ વગે. રેને પૂતળીની જેમ જે સુવર્ણ વગેરેનાં પતરાં ઉપર કાણાં પાડીને તેમને પૂરીને બનાવવામાં આવેલા ચિત્રો એટલે કે પૂરિને અને સંઘાતિમોને લખંડ, કાષ્ટ વગેરેથી બનાવવામાં આવેલા રથ વગેરેની જેમ ઘણી વસ્તુઓને એકત્રિત કરીને તેમના વડે બનાવવામાં આવેલાં ચિત્રને તેમજ બીજા પણ ઘણું નેત્ર ઇન્દ્રિયને ગમે તેવા દ્રવ્યોને ભર્યા. ___ (बहूर्ण कोट्टपुडाण य, केयई पुडाण य जाव अन्नेसिं च बहूणं घाणिदिय पाउग्गाणं दव्वाणं सगडीसागडं भरेति, बहुस्स खंडस्स य गुलस्स सक्कराए य मच्छंडियाए य पुप्फुत्तरपउमुत्तराण य अन्नेसिं च जिभिदियपाउग्गाणं दवाणं सगडीसागडं भरति बहूणं कोयवियाण य केवलाण य पावरणाण य नवतयाण श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy