SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ ५९२ ज्ञाताधर्मकथाङ्गसूत्रे वा दिशं वा विदिशं वा प्रति मे पोतवहनम् नौकायानं ' अवहिए' अपहृतम् महा वातेन नीतम् , इति । इति कृत्वा-इतिमनसि निधाय अपहतमनः संकल्पो यावद् ध्यायति आर्तध्यानं करोति । ततः खलु ते बहवः कुक्षिधाराश्च-पार्श्वतो नौका चालकाः कर्णधाराश्च-नाविकाः । 'गभिल्लगाय ' गार्भयकाश्च नौमध्ये यथावसर कर्मकराः, संयात्रानौका वाणिजकाः=भाण्डपतयश्च यौव स निर्यामकः-नौकाधिपतिरतौवोपागच्छन्ति, उपागत्य एवमवादिषुः-किं खलु यूयं हे देवानुप्रियाः! अपहतमनःसंकल्पाः निरुत्साहमनस्काः यावत् 'झियायह ' ज्यायथ आतध्यानं कुरुथ, आदरार्थे बहुवचनम् । ततः खलु स निर्यामकस्तान बहून् कुक्षिधारांश्च ४ कयरं देसं वा दिसं वा विदिसं वा पोयवहणे अवहिए त्ति कटूटु) अतः जब उसे इस बात का भी ज्ञान नहीं रहा कि यह महावीत मेरी नौका को किस दिशा अथवा विदिशा की ओर ले गया है-तब इस प्रकार मन में विचार कर के वह ( ओहयमणसंकप्पे जाव झियायह) अपहत मनः संकल्पवाला बनकर यावत् आर्तध्यान करने लगा। (तएणं ते बहवे कुच्छिधारा य कण्णधारा य गम्भिल्लगा य संजत्ता णावो वाणियगा य जेणेव से णिज्जामए तेणेव उवागच्छइ ) इतने में अनेक कुक्षि. धर-पाच में बैठकर नौका चलाने वाले कर्णधार-नाविक, गार्मेयक-नौका के भीतर यथावसर काम करने वाले और सांयात्रिक पोत वणिक जहां वह निर्यात्रिक था-वहां आये । ( उवागच्छित्ता एवं वयासी-किन्नं तुम देवाणुपिया ओह्यमणसंकप्पा जाव झियायह-तएणं से णिज्जामए गया. (ण जाणाइ कयर देसं वा दिसंवा विदिसं वा पोयवहणे अवहिएत्ति कटु) એથી જ્યારે તેને આ વાતની પણ ખબર રહી નહિ કે આ મહાવાત અમારી નૌકાને કઈ દિશા અથવા તે વિદિશા તરફ લઈ ગયેલ છે. ત્યારે મનમાં આ सतना पियार ४ीन ते ( ओह्यमणस कप्पे जाव झियायइ) अ५६तमनः સંકલ્પવાળે થઈને યાવત્ આર્તધ્યાન કરવા લાગ્યું. (तएणं ते बहवे कुच्छिधारा य कण्णधारा य गम्भिल्लगा य संजत्ता णावा वाणियगा य जेणेव से णिज्जामए तेणेण उवागच्छइ ) એટલા માં ઘણું કુક્ષિધર–પાશ્વમાં બેસીને નૌકા ચલાવનારા, કર્ણધાર નાવિક, ગાર્મેયક-નૌકામાં યથા સમય કામ કરનારા અને સાંયાત્રિકો–પોતવણિકે જ્યાં તે નિર્ધામક હતું ત્યાં ગયા. (उवागच्छित्ता एवं वयासी-किन्नं तुमं देवाणुप्पिया ओहयमणसंकप्पा जाव झियायह-तएणं से णिज्जामए ते बहवे कुच्छिधारा य ४ एवं वयासी श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy