SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गसूत्रे नगरे बहवः · संजत्ताणावावाणियगा । संयात्रानौकावाणिजका सं-सङ्गता यात्रा देशान्तरगमनं संयात्रा, तत्पधाना नौकावाणिजकाः पोतवणिजः-संयात्रा. नौका वाणिजकाः परिवसन्ति कीदृशाः ? इत्याह-आढया यावत् ' बहुजणस्स' बहुजनस्य सम्बन्धसामान्ये षष्ठीजनसमुदायेनेत्यर्थः ' अपरिभूया ' अपरिभूता पराभवरहिता चाप्यासन् । ततः खलु तेषां संयात्रानौका वाणिजकानाम् अन्यदा अन्यस्मिन् कस्मिंश्चित्समये 'एगयओ' एकतः एकत्रमिलित्वा ‘जहा अरहणणओ' यथा अहंन्नकः अत्रैवाष्टमाध्ययनोक्ताहन्नकवत् यावत् लवणसमुद्रमनेकानि योजनशतानि ' ओगाढा' अवगाढाः उत्तीर्णाश्वप्यासन् । ततः तत्र खलु तेषां यावत् बहूनि ' उप्पाइयसयाई' औत्पातिकशतानि आकस्मिकोत्पातशतानि यथा माकन्दिकदारकयोः-जिनरक्षितजिनपालितयोः संजातानि तथैवास्यापि यावत् ' कालियवाए ' कालिकवातः प्रलयकालिकवत्प्रचण्डवातश्च तत्र समुत्थितः । ततः तदनन्तरं खलु सा नौका तेन कालिकवातेन 'आघोलिज्जमाणी २' आघूर्यमाना २ पुनः पुनर्धाम्यन्ती ' संचालिज्जमागी २' संचाल्यमाना २ पुनः पुनश्वाल्य. हस्तिशीर्ष नगरमें अनेक पोत वणिक (नावसे व्यापार करने वाले) रहते थे। ये एक साथ मिलकर ही परदेश में जाकर व्यापार किया करते थे। इनकी उस नगर में अच्छी प्रतिष्ठा थी-कारण ये सब के सब लक्ष्मीदेवी के विशेष रूप से कृपापात्र थे। (तएणं तेसिं संजत्ता णावा वाणियगाणं अन्नया एगयाओजहा अरहण्णाओ जाव लवणसमुदं अणेगाइं जायणसयाई ओगाढा यावि होत्था, तएणं तेसिं जाव बहूणि उप्पाइयसयाई जहा मागंदियदारगाणं जाव कालियवाए य तत्थ समुत्थिए, तएणं सा तेणं कलियवाएणं आघोलिजमाणी २ संचालिज्जमाणी २ संखोहिन्जमाणी मा ननु न ५५५ " महया हिमवत " वगेरे ३५i पहसान अध्य. યોમાં વર્ણિત રાજાઓના વર્ણન જેવું જ જાણી લેવું જોઈએ. તે હસ્તિશીર્ષ નગરમાં ઘણા પિતવણિકે (વહાણ વડે વેપાર કરનારા) રહેતા હતા તેઓ સવે એકી સાથે મળીને પરદેશમાં જતા અને ત્યાં વેપાર કરતા હતા. તે નગરમાં તેમની સારી એવી પ્રતિષ્ઠા હતી. કેમકે ખાસ કરીને તેઓ સર્વે લક્ષ્મીની કૃપાપાત્ર હતા. (तएणं तेसिं संजत्ता णाया वाणियगाणं अन्नया एगयाओ जहा अरहण्णो जाव लवणसमुदं अणेगाई जोयणसयाई ओगाढा यावि होत्था, तएणं तेसिं जाव बहणि उप्पाइयसयाईजहा मागंदियदारगाणं जाव कालियवाए य तत्थ समथिए तएणं सा णावा तेणं कलियवाएणं आघोलिज्जमाणी २ संचालिज्जमाणी श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy