SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टोका अ० १६ द्रौपदीचरितनिरूपणम् ५८१ भक्तपानं परिष्ठाप्य ' सेत्तुंनं ' शत्रुजयं-शत्रुजयनामकं पर्वतं शनैः शनैर्दूरोहितुम् आरोहितुम् , तथा-' संलेहणाझूसणाझूसियाणं ' संलेखना जोषणाजुष्टानां सलेखनायां कषायशरीरकृषीकरणे या जोषणा-प्रीतिः सेवा वा तया जुष्टाः-सेवितास्तेषां संलेखनातपःकारिणामित्यर्थः-कालम्-अनवकाङ्क्षमाणानाम् - अनिच्छताम् विहर्तुम् , इति कृत्वाऽन्योन्यस्यैतमर्थ प्रतिश्रृण्वन्ति स्वीकुर्वन्ति, पतिश्रुत्य तद् पूर्वगृहीतं भक्तपानम् एकान्ते मासु के स्थाने परिष्ठापयन्ति, परिष्ठाप्य यत्रैव शत्रुजयः पर्वतस्तत्रैवोपागच्छन्ति, उपागत्य शत्रुनय पर्वतं शनैः शनै रोहन्ति आरोहन्ति, दूरूह्य यावत्-कालमनवकाङ्क्षमाणा विहरन्ति ।। है कि हम इस पूर्व गृहीत भक्त पान का परिष्टापन कर शत्रुजय नामके पर्वत पर धीरे धीरे चढें (संलेहणा झूसणा झुसियाणं कालं अणवकंखमाणाणं विहरित्तए त्तिकटूटु अण्णमण्णस्स एयमढे पडिप्लुणेति, पडिसुणित्ता तं पुवगहियं भत्तपाणं एगंते परिवेंति, परिद्ववित्ता जेणेव सेत्तुंज पन्धए तेणेव उवागच्छंति ) और वहाँ काय और कषाय को कृश करनेवाली संलेखना मरणाशंसा से रहित होकर प्रीति पूर्वक धारण करें इस प्रकार विचार करके उन्हों ने परस्पर के इस विचार रूप अर्थ को स्वीकार कर लिया। स्वीकार करके फिर उस पूर्व गृहीत भक्त पान को उन्होंने एकान्त स्थान में परिष्ठापित कर दिया और परिष्ठापित करके वे सब जहां शत्रुजय पर्वत था वहाँ चले गये ( उवागच्छित्ता) वहां जाकर के (सेतुंजं पव्वयं दुरूहंति, दुरूहित्ता जाच कालं अणवહવે અમને એ જ વાત ચોગ્ય લાગે છે કે અમે આ પૂર્વગૃહિત ભકત પાનનું પરિઝાપન કરીને શત્રુંજય નામના પર્વત ઉપર ધીમે ધીમે ચઢીએ. ( संलेहणा झूसणा झूसियाणं कालं अणवकंखमाणाणं विहरित्तए तिकटु अण्णमण्णस्स एयमहं पडिसुणेति, पडिसुणित्ता तं पुव्वगहियं भत्तपाणं एगंते परिहवेंति, परिद्ववित्ता जेणेव सेतुं पब्वए तेणेव उवागच्छंति ) અને ત્યાં કાય અને કષાયને કૃશ કરનારી સલેખનને મરણશંસાથી રહિત થઇને પ્રેમપૂર્વક ધારણ કરીએ. આ પ્રમાણે વિચાર કરીને તેમણે એક બીજાના આ વિચાર રૂપ અર્થને સ્વીકારી લીધું. સ્વીકાર કરીને તેમણે તે પૂર્વગ્રહીત ભક્ત પાનને એકાંત સ્થાને પરિઝાપિત કરી દીધું. અને પરિષ્ઠાપિત उशन तमे। सस्यां शत्रुभय 'हता त्यां यादया गया. (उवागच्छित्ता) ત્યાં જઈને– ( सेत्तुं पव्वयं दुरूहंति, दुरूहित्ता जाव कालं अणवकंखमाणा विहरति, श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy