SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गसूत्रे श्रवणमुद्यानं यत्रैव युधिष्ठिरोऽनगारस्तत्रैवोपागच्छन्ति, उपागत्य भक्तपानं 'पच्चक्खंति ' प्रत्याख्यान्ति = प्रत्याख्याय ' गमनागमनस्स ' गमनागमनं प्रतिक्रामन्ति ईर्यापथिकों कुर्वन्ति प्रतिक्रम्य ' एसणमणेसणं ' एषणामनेपणाम् आलोचयन्ति, आलोच्य भक्तपानं-प्रतिदर्शयन्ति युधिष्ठिरस्य पुरोऽवस्थाप्य प्रतिदर्शयन्ति, प्रतिदर्श्य एवमवादिपुः - एवं खलु हे देवानुप्रिय ! यावत् कालगतः =अर्हन् अरिष्टनेमि मक्षंप्राप्तः, 'तं ' तस्मात् श्रेयः खलु अस्माकं हे देवानुमियाः । इमं पूर्वगृहीतं जुहिट्ठिल्ले अणगारे तेणेव उवागच्छंति, उवागच्छित्ता भत्तपाणं पच्चक्खति, पच्चक्खित्ता गमणागमणस्स पडिक्कमति पडिकमित्ता एसणमनेसणं आलोएँति, आलोहत्ता भत्तपाणं पडिदसेंति पडिसित्ता एवं वयासी एवं खलु देवाणुपिया ! जाव कालगए तं सेयं खलु अम्हं देवाशुप्पिया ! इमं पुण्वगहियं भत्तपाणं परिद्ववेत्ता सेतुंजं पव्वयं सणियं सणियं दुरुहित्तए) निकलकर वे जहाँ सहस्राम्रवन नाम का उद्यान था और उस में भी जहां युधिष्ठिर अनगार विराजमान थे, वहां आये । वहां आकर उन्हों ने उनकी साक्षी से भक्त प्रत्याख्यान करदिया और भक्त प्रत्याख्यान करके फिर उन्हों ने ईर्यापथ शुद्धि की । शुद्धि करके एषणा अनेषणा की आलोचना करके फिर उन्होंने लाये हुए उस आहार को युधिष्ठिर अनगार के समक्ष रख कर दिखलाया | दिखलाकर फिर वे इस प्रकार कहने लगे । हे देवानुप्रिय ! अर्हन् अरिष्टनेमि मुक्ति को प्राप्त हो चुके हैं - इसलिये हे देवानुप्रिय ! हमको अब यही उचित - ५८० ( पडिनिक्खमित्ता जेणेव सहसंबवणे उज्जाणे जेणेव जुहिडिल्ले अणगारे तेणेव उवागच्छंत उवागच्छित्ता भत्तपाणं पञ्चक्खति पच्चक्खित्ता गमणागमणस्स पडिक्कमंति, पडिकमित्ता एसणमनेसणं आलोएंति, आलोइत्ता भत्तपाणं पडिदर्सेति पडिदसित्ता एवं वयासी एवं खलु देवाणुप्पिया ! जाव कालगए तं सेयं खलु अम्हे देवाणुपिया ! इमं पुब्बगहियंभत्तपाणं परिद्ववेत्ता सेत्तुंजं पब्वयं सणियं सणियं दुरूहित ) નીકળીને તેઓ જ્યાં સહસ્રામ્રવન નામે ઉદ્યાન હતુ અને તેમાં પણુ જ્યાં યુધિષ્ઠિર અનગાર હતા ત્યાં આવ્યા. ત્યાં આવીને તેમણે તેમની સામે ભક્ત પાનનું પ્રત્યાખ્યાન કરી દીધું. પ્રત્યાખ્યાન કરીને તેમણે ઇર્યાપથની શુદ્ધિ કરી. શુદ્ધિ કરીને એષણા અને અનેષણા કરી, આલેચના કરી. આલાચના કરીને તેમણે લઇ આવેલા તે આહારને યુધિષ્ઠિર અનગારની સામે મૂકીને ખતાન્યેા. બતાવ્યા બાદ તેઓ આ પ્રમાણે કહેવા લાગ્યા કે હે દેવાનુપ્રિય 1 અત્યંત અષ્ટિનેમિપ્રભુએ મુક્તિ મેળવી છે એટલા માટે હે દેવાનુપ્રિય ! શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy