SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टोका अ० १६ द्रौपदीचरितनिरूपणम् ५५५ वा गच्छंतु ?, तएणं सा कोंती पंडुणा एवं वुत्ता समाणी हत्थिखंधं दुरूहइ दुरूहित्ता जहा हेट्टा जाव संदिसंतु णं पिउत्था! किमागमणपओयणं ?, तएणं सा कोंती कण्हं वासुदेवं एवं वयासी--एवं खलु पुत्ता ! तुमं पंच पंडवा णिव्विसया आणत्ता तुमं च णं दाहिणभरह जाव विदिसं वा० गच्छंतु ?, तएणं से कण्हे वासुदेवे कोंतिं देवि एवं वयासी--अपूईवयणाणं पिउस्था ! उत्तमपुरिसा वासुदेवा बलदेवा चक्कवट्टी तं गच्छंतु णं देवाणुप्पिया ! पंच पंडवा दाहिणिल्लं वेलाऊलं तत्थ पंडुमहुरं णिवेसंतु ममं अदिट्ठसेवगा भवतु तिकटु कोतिं देविं सकारेइ सम्माणेइ जाव पडिविसज्जेइ, तएणं सा कोंती देवी जाव पंडुस्स एयमदं णिवेदेइ, तएणं पंड पंच पंडवे सदावेइ सदावित्ता एवं वयासी--गच्छह णं तुब्भे पुत्ता ! दाहिणिल्लं वेलाऊलं तत्थ ण तुब्भे पंडुमहुरं णिवेसेह, तएणं पंच पंडवा पंडुस्स रपणो जाव तहत्ति पडिसुणेति सबलवाहणा हयगय० हस्थिणाउराओ पडि. णिक्खमंतिपडिणिक्खमित्ताजेणेवदक्खिणिल्ले वेयाली तेणेव उवागच्छइ उवागच्छित्ता पंडुमहुरं नगरिं निवसति निवेसित्ता तत्थ णं तेविपुलभोगसमिति समण्णागया यावि होत्था ॥ सू० ३२ ।। टीका-'तएणं ते इत्यादि । ततस्तदनन्तरं खलु ते पञ्च पाण्डवा यौव हस्तिनापुर नगरं तौवोपागच्छन्ति, उपागत्य यत्रैव पाण्डू राजा तत्रैवोपागच्छन्ति, -: तएणं ते पंच पंडवा इत्यादि। टीकार्थ-(तएणं) इसके बाद (ते पंच पंडवा) वे पांचों पांडब (जेणेव हस्थिणा उरे ) जहां हस्तिनापुर नगर था (तेणेव उवागच्छंति) वहां तएण ते पंच पंडवा इत्यादि Astथ-(तएणं) त्या२५छी (ते पंच पडवा) ते पाये ५isी (जेणेव हत्थिणा उरे) arni स्तिनापुर ना२ तुं ( तेणेव उवागच्छति ) ५i माव्या. (उवा શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy