SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टोका अ० १६ द्रौपदीचरितनिरूपणम् ९४१ ___ ततस्तदनन्तरं स कपिलो वासुदेवो यत्रैवामरकङ्काराजधानी तौवोपागच्छति, उपागत्यामरकको राजधानी संभग्नतोरणां यावत् पश्यति, दृष्ट्वा पद्मनाभमेवमवादीत्-कि-कस्मात् खलु हे देवानुप्रिय ! एषा अमरकंकां संभग्नतोरणा यावत्सनिपतिता ? ततः खलु स पद्मनामः कपिलं वासुदेवमेवमवादी-एवं खलु हे स्वामिन् ! जम्बूद्वीपाद् द्वीपाद भारताद् वर्षाद् इह हव्यमागत्य कृष्णेन वासुदेवेन 'तुम्भे परिभूए' युष्मान् परिभूय-अनादृत्य कपिलवासुदेवेन मम काऽपि हानिन शक्यते कर्तुमिति मनसि निधायेत्यर्थः, अमरकङ्का यावत् संनिपतिता। से कविले वासुदेवे जेणेव असरकंका तेणेव उवागच्छइ, उवागच्छित्ता अमरकंकं रायहाणिं संभग्गतोरणं जाव पासइ, पासित्ता पउमणाभं एवं वयासी ) तब कृष्ण वासुदेव ने कपिल वासुदेव के शंख शब्द को सुना सुनकर उन्हों ने भी पांचजन्य शंख को अपने मुख की वायु से पूरित किया-बजाया-इस तरह वे दोनों वासुदेव साक्षात् रूप में न मिलकर शंख के शब्द से परस्पर में मिले। अब वे कपिल वासुदेव जहां वह अमरकंका नगरी थी वहाँ आये। वहां आकर उन्होंने अमरकंका राजधानी को संभग्न तोरण आदि वाला देखा । देखकर तब पद्मनाभ राजा से इस प्रकार कहा-(किण्णं देवाणुप्पिया! एसा अमरकंका संभग्ग जाव सन्निवइया ? तएणं से पउमणाहे कविलं वासुदेवं एवं वयासी-एवं खलु सामी ? जंबूद्दीवाओ दीवाओ भारहाओ वासाओ इहं हव्वमागम्म कण्हेणं वासुदेवेणं तुम्भे परिभूए अमरकंका जाव सन्निवाडिया) हे देवानुप्रिय ! यह अमरकंका नगरी क्या कारण है-जो अमरकंकारायहाणि संभग्गतोरणं जाव पासइ, पासित्ता पउमणाभं एवं वयासी) જ્યારે કૃષ્ણવાસુદેવે કપિલ વાસુદેવના શંખને વનિ સાંભળે ત્યારે તેમણે પણ પિતાના પાંચજન્ય શંખને મુખના પવનથી પૂરિત કર્યો અને વગાડ. આ રીતે તેઓ બંને વાસુદેવ પ્રત્યક્ષ રીતે નહિ પણ શંખના ધ્વનિથી પરસ્પર મળ્યા. ત્યારપછી તે કપિલ વાસુદેવ જ્યાં તે અમરકંકા નગરી હતી ત્યાં આવ્યા. ત્યાં આવીને તેમણે અમરકંકા રાજધાનીને ધજાઓ વગે. રેથી નષ્ટ થયેલી , જોઈને તેમણે પદ્મનાભ રાજાને આ પ્રમાણે કહ્યું કે– (किण्णं देवाणुप्पिया ऐसा अमरकंका संभग्ग जाव सनिवइया ? तएणं से पउमणाहे कविलं वासुदेवं एवं वयासी-एवं खलु सामी ! जंबूद्दीवाओ दीवाओ भारहाओ वासाओ इहं हव्यमागम्म कण्हेणं वासुदेवेणं तुम्भे परिभूए अमरकंका जाव सनिवाडिया) श्री शताधर्म अथांग सूत्र:03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy