SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदीचरितनिरूपणम् ५३९ कृष्णस्य वासुदेवस्य लवणसमुद्रस्य मध्यमध्येन व्यतिव्रजतः श्वेतपीतानि - ध्वजाग्राणि 'पासिहिसि ' द्रक्ष्यसि । ततः खलु स कपिलो वासुदेवो मुनि सुत्रतं वन्दते, नमस्यति वन्दित्वा नमस्त्विा हस्तिस्कन्धं दृरोहति = आरोहति आरुह्य शीघ्रं २ यत्रैव ' वेलाउले ' वेलाकूलं = समुद्रवेला तटं वर्तते, तत्रैवोपागच्छति, उपागत्य कृष्णस्य वसुदेवस्य लवणसमुद्रस्य मध्यमध्येन ' वीइवयमाणस्स ' व्यतिव्रजतः = गच्छतः, श्वेतपीतानि ध्वजाग्राणि पश्यति, दृष्ट्वा एवं वदति एसणं मम सदृशपुरुषः उत्तमपुरुषः कृष्णो वासुदेवो लवणसमुद्रस्य मध्यमध्येन ' वीइवयइ ' व्यतिव्रजति = गच्छति, इति कृत्वा पाञ्चजन्यं शङ्ख परामृशति गृह्णाति, गृहीत्वा मुखवातपूरितं करोति = कपिलवासुदेवः स्वशङ्कां वादयति । ततः खलु स कृष्णो वासुदेवः कपिचक्रवर्ती का दूसरे और चक्रवर्ती से बलदेव का दूसरे और किसी बलदेव से, वासुदेव का दूसरे और वासुदेव से कभी भी मिलाप नहीं होता है । (तह वियणं तुमं कण्हस्स वासुदेवस्स लवणसमुहं मज्झं मज्झेणं वोsवयमाणस्स सेया पीयाई धयग्गाई पासिहिसिं) हां, इतना हो सकता हैं कि जब वे कृष्णवासुदेव लवण समुद्र के बीचसे होकर जा रहे होवें तब तु मउनकी श्वेत पीत ध्वजाओंके अग्र भाग को देख सकते हा । (तरणं से कवि वासुदेवेणि सुव्वयं वंदह, नमसइ, वंदित्ता, नमंसित्ता, हत्थिबंधं दुरूह, दुरुहित्ता सिग्धं २ जेणेव वेलाउले, तेणेव उवागच्छह, उवागच्छत्ता कण्हस्स वासुदेवस्स लवणसमुहं मज्झं मज्झेणं वीइचयमाणस्स सेापीयाधियग्गाई पासह, पासित्ता एवं वयइ - एसणं मम सरिसपुरिसे उत्तमपुरिसे कण्हे वासुदेवे लवण समुदं मज्झं मज्झेणं वीइवयइति कट्टु તીર્થંકરની સાથે ખીજા તીર્થંકરના મેળાપ કાઇ પણ સોગામાં થતા નથી. એક ચક્રવર્તીના બીજા ચક્રવર્તીની સાથે, એક બળદેવના ખીજા બળદેવની સાથે તેમજ એક વાસુદેવના ખીજા કોઈ પણ વાસુદેવની સાથે કદાપિ મેળાપ થતા नथी. (तह वियणं तुमं कणहस्स वासुदेवस्स लवण समुहं मज्झं मज्झेणं वीइ. वयमाणस्स सेयापीयाई धयग्गाइ पासिहिसि ) हा, शुभ यह शडे छे } क्यारे તે કૃષ્ણવાસુદેવ લવણુ સમુદ્રની વચ્ચે થઇને પસાર થતા હોય ત્યારે તમે તેમ ની सङ्केट, पीजी ध्वनयोना अग्रभागने लेह राओ। छो. ( तएण से ) कविले वासुदेवे मुणिन्त्रयं वंदर, नमसर, वंदित्ता नमंसित्ता हत्थिखंधं दुरूह, दुरूहित्ता सिंग्धं२ जेणेव वेलाउले, तेणेव उवागच्छ, उवागच्छित्ता कण्हस्स वासुदेवस्स लवणसमुदं मज्झं मज्झेणं वीइवयमाणस्स सेयापीयाहिं धयग्गाई पास, पासिता एवं वय, एसणं मम सरिसपुरिसे उत्तमपुरिसे कण्हे वासुदेवे શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy