SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथागसूत्र 'कविले णाम' कपिलो नाम वासुदेवो रानाऽऽसीत् ' महया हिमवंत०' वण्णओ' महाहिमवानित्यादि वर्णकःवर्णनं पूर्वोक्तवद् बोध्यम् ।। तस्मिन् काले तस्मिन् समये मुनिसुव्रतोऽर्हन् चम्पायां नगर्यां पूर्णभद्रे नाम्नि चैत्ये समवसृतः । तस्य समीपे कपिलो नाम वासुदेवो धर्म श्रृणोति । ततः खलु स कपिलो वासुदेवः मुनिसुव्रतस्याहंतोऽन्तिके धर्म शृण्वन् कृष्णस्य वासुदेवस्य शङ्खशब्दं शृणोति ततः स्खलु तस्य कपिलस्य वासुदेवस्य अयमेतद्रूप वक्ष्यमाणस्वरूपः, 'अझथिए ' आध्यात्मिकः आत्मगतः संकल्पो-विचारः, यावद् समुदपद्यत-किम्-अन्यो धातकीपण्डे द्वीपे भारते वर्षे द्वितीयो वासुदेवः नामकी नगरी थी। उसमें पूर्णभद्र नाम का उद्यान था। (तत्थणं चंपाए नयरीए कपिले नाम वासुदेवे राया होत्था, महया हिमवंत वण्णओ तेणं कालेणं तेणं समएणं मुणिसुव्वए अरहो, चंपाए पुण्णभद्दे समोसढे) उस चंपानगरीमें कपिल नाम के वासुदेव रोज्य करते थे। ये महा हिमवान् पर्वत जैसे गुणोंसे पूर्ण थे। पहिले जैसा वर्णन राजाओंका भिन्न २ जगह किया गया है वैसा ही वर्णन इसका भी जानना चाहिये । उस काल और उस समय में मुनि सुव्रत तीर्थ कर चंपा नगरी में इस पूर्ण भद्र उद्यान में आये हुए थे ( कविले वासुदेवे धम्मं सुणेह, तएण से कविले वासुदेवे मुणिस्तुव्वयस्स अरहाओ धम्मं सुणेमाणे कण्हस्स वासुदेवस्स संखसदं सुणेइ, तएणतस्स कविलस्स वासुदेवस्स इमेयारवे अज्झथिए समुप्पज्जित्था-किं मण्णे धायइसंडे दीवे भारहे वासे दोच्चे वासुदेवे समुप्पण्णे ? जस्स णं अयं संखसद्दे ममंपिव मुहवायपूरिए बीयं __ (तत्थ णं चंपाए नयरीए कपिले नाम वासुदेवे राया होत्या, महया हिमवंत वण्णओ, तेणं कालेणं तेणं समएणं मुणिमुपए अरहा, चंपाए पुण्णभद्दे समोसढे) તે ચંપા નગરીમાં કપિલ નામે વાસુદેવ રાજ કરતા હતા. તેઓ મહા હિમાવાન વગેરે જેવા બળવાન હતા. પહેલાં જુદા જુદા રાજાઓનું જે પ્રમાણે વર્ણન કરવામાં આવ્યું છે તે પ્રમાણે આ રાજાનું પણ વર્ણન જાણી લેવું જોઈએ. તે કાળે અને તે સમયે મુનિસુવ્રત તીર્થકર ચંપા નગરીમાં તે પૂર્ણભદ્ર ઉદ્યાનમાં પધાર્યા હતા. ( कविले वासुदेवे धम्म सुणेइ, तरणं से कविले वासुदेबे मुणि सुव्वयस्स अरहाओ धम्मं सुणेमाणे, कण्हस्स वासुदेवस्स संखसदं सुणेइ, तए णं तस्स कविलस्स वासुदेवस्स इमेयारूवे अज्झथिए समुप्पज्जित्था-कि मण्णे धायइसंडे दीवे भारहेवासे दोच्चे वासुदेवे समुप्पण्णे ? जस्स णं अयं संखसद्दे ममं पिव मुहवायपूरिए वीयं भवइ) શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy