SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टोका अ० १६ द्रौपदीच रित निरूपणम् ५३३ मायारिं करेइ, तएण से कविले वासुदेवे जेणेव अमरकंका तेणेव उवागच्छइ उवागच्छित्ता अमरकंकं रायहाणिं संभग्गतोरणं जाव पास पासित्ता पउमणाभं एवं वयासी - किन्नं देवाणुप्पिया ! एसा अमरकंका संभग्ग जाव सन्निवइया ?, तएणं से पउमणाहे कविलं वासुदेवं एवं वयासी एवं खलु सामी ! जंबूद्दीवाओ दीवाओ भारहाओ वासाओ इहं हव्वमागम्म कण्हेणं वासुदेवेणं तुब्भे परिभूए अमरकंका जाव सन्निवाडिया, तरणं से कविले वासुदेवे पउमणाहस्स अंतिए एयमटुं सोच्चा पउमनाहं एवं वयासी हं भो ! पउमणाभा! अपत्थियपत्थिया किन्नं तुमं न जाणसि मम सरिसपुरिसस्स कण्हस्स वासुदेवस्स विप्पियं करेमाणे ?, आसुरुते जाव पउमणाहं णिव्विसयं आणवेइ, पउमणास पुत्ते अमरकंका रायहाणीए महया महया रायाभिसेएणं अभिसिंचइ जाव पडिगए | सू० ३० ॥ टीका-' तेणं कालेणं ' इत्यादि । तस्मिन् काले तस्मिन् समये धातकीषण्डे द्वीपे पौरस्त्यार्थे भारते वर्षे चम्पा नाम नगरी आसीत् । तस्या बहिर्भागे पूर्णभद्र नाम चैत्यम् = उद्यानम् आसीत् । तत्र तस्यां खलु चम्पानगर्यां ' तेणं कालेणं तेणं समएणं ' इत्यादि ॥ टीकार्थ- (तेणं कालेणं तेणं समर्पणं) उस कालमें और उस समय में ( धायइसंडे दीवे, पुरत्थिमद्धे भारहेवासे चंपा णामं णयरी होत्था, पुण्ण भt are ) धातकी षंड द्वीप मे पूर्व दिग्भागवर्ती भरत क्षेत्र में चंपा ' तेर्ण कालेणं तेण समएणं ' इत्यादि टीडार्थ' - (ते ं कालेणं तेणं समएणं) ते आणे मने ते समये (घायइ संडे दीवे, पुरत्थिमद्धे भारहेवासे चंपा णामं णयरी होत्था, पुण्णभद्दे चेइए ) धातडी ષડદ્વીપમાં પૂર્વ દિભાગવત્ ભરતક્ષેત્રમાં ચંપા નગરી હતી, તેમાં પૂર્ણ ભદ્ર નામે ઉદ્યાન હતું. શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy