SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी डी० अ० १६ द्रौपदचरितनिरूपणम् दारुकं सारथिमेवमवादीत् " केवलं भोः !' रायसत्सु ' राजशास्त्रेषु - राजनीतिषु दूतः ' अबज्झे ' अवध्यः== न हन्तव्यः इत्युक्तमस्ति तस्मात् त्वां मुञ्चामि इति कृत्वा = इत्युक्त्वा तं दृतम् असत्कार्य, असम्मान्य अपद्वारेण ' णिच्छुभावेइ' निक्षोभयति-निष्कासयति, ततः खल्लु स दारुकः सारथिः पद्मनाभेनासत्कार्य यावत् - ' णिच्छूढे' निक्षोभितःनिःसारितः समाणे ' सन् यत्रैव कृष्णो वासुदेवस्तत्रैवोपागच्छति, उपागत्य करतलपरिगृहीतदशनखं शिरआवर्त मस्तकेऽञ्जलिं कृत्वा कृष्णं यावद् एवमवादीत् जुद्धसज्जो निगच्छामि, त्ति कटु दारुयं सारयं एवं वयासी केवलं भो रायसत्ये दूये अबज्झे न्ति कटु असक्कारिय असम्माणिय अवद्दारेणं णिच्छुभावेह ) तय वह पद्मनाभ जब दारुक सारथि ने इस प्रकार कहा तो इकदम क्रोधित होकर त्रिवलि युक्त भ्रकुटि को माथे पर चढा कर इस प्रकार कहने लगा हे देवानुप्रिय ! मैं द्रौपदी को कृष्णवासुदेव के लिये अर्पित नहीं करता हूं-पीछी नहीं देता हूंइसके लिये मैं अभी स्वयं ही युद्ध करने को तैयार हूँ। इस प्रकार कहकर फिर उसने उस दारुक सारथि से ऐसा कहा अरे ! राजनीति के शास्त्रों में दून अवध्य कहा गया है - इस लिये तुझे छोड़ देता हूँ । इस तरह कहकर उसने दूत को असत्कृत और असंमानित कर पीछे के दरवाजे से बाहिर निकलवा दिया ! (तरणं दारुए सारही परमणाभे णं असक्कारिय जाव णिच्छूढे समाणे जेणेव कण्हे वासुदेवे तेणेव उवा कण्डस्स वासुदेवस्स दोवई, एसणं अहं सयमेव जुद्धसज्जो णिगच्छामि ति दारुयं सारहिं एवं बयासी - केवलं भो ! रायसत्थेसु दूये अबज्झे त्ति कटु असक्कारिय सम्माणिय अवधारेणं णिच्छ भावे ) कट्टु ५११ દારુક સારથિના આ પ્રમાણે વચા સાંભળીને પદ્મનાભ એકદમ ક્રોધમાં લાલચેાળ થઈ ગયા. અને ભમ્મરા ચઢાવીને આ પ્રમાણે કહેવા લાગ્યા કે હૈ દેવાનુપ્રિય ! હું કૃષ્ણ-વાસુદેવને દ્રૌપદી કાઇપણ સ્થિતિમાં સોંપવા તૈયાર નથી. એના માટે હું અત્યારે પણુ યુદ્ધ કરવા તૈયાર છું. આ પ્રમાણે કહીને તેણે દારુક સાથીને કહ્યું કે અરે ! રાજનીતિના શાસ્ત્રોમાં કૃત મધ્ય કહેવામાં આવ્યા છે એથી તને જતા કરૂં છું. આ પ્રમાણે કહીને તેણે દૂતને અસત્કૃત અને અસમાનિત કરીને પાછલા ખારણેથી બહાર કઢાવી મૂકયા. (तरणं दारू सारही पउमणाभेणं असक्कारिय जाव णिच्छढे समाणे जेणेव कण्णे वासुदेवे तेणेव उवागच्छर, उवागच्छित्ता करयल० कण्हं जाव एवं શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy