SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ०१४ तेतलिपुत्रप्रधानचरितवर्णनम् ३७ पोट्टिला तेतलिपुत्रेण ' एवं ' पूर्वोक्तमकारेण उक्ता सती हृष्टतुष्टा तेतलिपुत्रस्य 'एयम?' एतमर्थम् अन्नदानरूपमभिमाय पडिसुसइ' प्रतिशृणोति-स्वीकरोति, पडिसृणित्ता' प्रतिश्रुत्य-स्वोकृत्य, 'करलाकलिं' कल्याल्यिम्मतिदिनम् , महानसे विपुलम् ' असण जाव' अशन यावत् अशनपानरवाद्यस्वाद्य चतुर्विधमाहार. मुपस्कार्य ददती च ' दवावेमाणी' दापयन्ती च विहरति ॥ ६ ॥ मूलम्-तेणं कालेणं तेणं समएणं सुव्वयाओ नाम अजाओ इरियासमियाओजाव गुत्तबंभयारिणीओ बहुस्सुयाओ बहुपरिवाराओपुव्वाणुपुट्वि०चरमाणागामाणुगामं दुइजमाणाजेणामेव तेतलिपुरे गयरे तेणेव उवागच्छति, उवागच्छित्ता, अहापडिरूवं उग्गहं उम्गिण्हंति, उग्गिण्हित्ता, संजमेणं तवसा अप्पाणं भावेमाणिओ विहरति । तएणंतासि सुव्वयाणं अजाणं एगेसंघाडए पढमाए पोरिसीए सज्झायं करेइ जाव अडमाणे तेतलिस्त गिहं अणुपविटे। तएणसापोट्टिलाताओअज्जाओ एजमाणीओ पासइ,पासित्ता, हट्टतुट्टा आसणाओ अब्भुटेइ, अब्भुट्रित्ता, वंदह, णमसइ,वंदित्ता णमंसित्ता,विउलं असण जाव पडिलाभेइ, पडि. लाभित्ता,एवं वयासी-एवं खलु अहं अजाओ तेतलिपुत्तस्स पुत्वं से दिलवाओ । इस तरह तेतलिपुत्र अमात्यने जब उस पोडिला से कहा-तो वह बहुत अधिक प्रसन्न एवं संतुष्ट हुई । और उमने तेतलिपुत्रकी इस घातको मान लिया। मान करके वह प्रतिदिन भोजन शाला में चारों प्रकार का आहार बनवा कर उसे श्रमण, माहण आदि जनोंके लिये स्वयं देने लगी और दूसरों से दिलवाने लगी । सू० ६ ॥ થાવત્ યાચકને પોતે આપે અને બીજાઓને હુકમ કરીને અપાવે. તેતલિ પુત્ર અમાત્યે જ્યારે આ પ્રમાણે પિફ્રિલાને કહ્યું ત્યારે તે ખૂબ જ પ્રસન્ન તેમજ સંતુષ્ટ થઈ ગઈ અને તેણે તેતલિપત્રની આ વાત સ્વીકારી લીધી. અને તે દરરોજ ભેજન શાળામાં ચારે જાતના આહારે બનાવડાવીને શ્રમણ બ્રાહ્મણ વગેરે ને પિતે આહાર આપવાલાગી અને બીજાઓ દ્વારા અપાવવા લાગી સ૬ श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy