SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदीवरितनिरूपणम् ४८७ देवानुप्रियाः । यत्रैव द्वारवती नगरी तत्रैवानुप्रविशत, अनुप्रविश्य कृष्णं वासुदेवं करतल परिगृहीतदशनखं शिर आवर्त मस्तकेऽञ्जलिं कृत्वा एवं वदत एवं खलु हे स्वामिन् ! युष्माकं पितृष्वसा कुन्ती देवी हस्तिनापुराद् नगराद् इह हव्यमागता युष्माकं दर्शनं काङ्क्षति । ततः खलु ते कौटुम्बिकपुरुषा यावत् कथयन्ति = कृष्णवासुदेवस्य समीपे कुन्तीकथितं वचनं निवेदयन्तीत्यर्थः । ततः खलु कृष्णो वासुवह हाथी से नीचे उतरी और उतर कर के उसने कौटुम्बिक पुरुषों को बुलाया - बुलाकर उनसे इस प्रकर कहा - ( गच्छह णं तुभे देवाणुपिया ! जेणेव बारवईणयरी, तेणेव अणुपविसह, अणुपविसित्ता कण्हे वासुदेवं करयल एवं वयह, एवं खलु सामी ! तुभं पिउच्छा कोंती देवी हत्थिणाउराओ नयराओ इह हव्वमागया, - तुब्भं दंसणं कखइ, तरणं ते कोटुंबिय पुरिसाणं अंतिए सोच्चा णिसम्म हत्थिखंधवरगए हयगय बारवईए य मज्झ मज्झेणं जेणेव कोंती देवी - तेणेव उवागच्छर ) हे देवानुप्रियों ! तुम द्वारावती नगरी में जाओ वहां जाकर कृष्ण वासुदेव को दोनों हाथों की अंजलि बनाकर और उसे मस्तक पर रखकर शिर झुकाते हुए नमस्कार करना - बाद में उनसे ऐसा कहना - कि हे स्वामिन्! आपकी पितृष्वसा भुआ-कुंती देवी हस्तिनापुर नगर से यहां अभी आई है वे आपके दर्शन करना चाहती हैं। उन कोटुस्विक पुरुषोंने कुंती देवी की इस आज्ञा को शिरोधार्य कर श्री कृष्ण રોકાઇ. ત્યાં જઇને તે હાથી ઉપરથી નીચે ઉતરી અને ઉતરીને તેણે કૌટુબિક પુરૂષોને એલાવ્યા અને ખેલાવીને તેમને આ પ્રમાણે કહ્યું કે - (गच्छहणं तुब्भे देवाणुप्पिया ! जेणेव बारवई णयरी, तेणेव अणुपविसह, अणुविसित्ता कन्हं वासुदेव करयल० एवं वयह एवं खलु सामी ! तुब्भं पिउच्छा कोंती देवी हत्यिणाउराओ नयराओ इह हव्वमागया, तुभ दंसणं कखइ, तए णं ते कोडुबियपुरिसा जाव कहेंति, तएणं कण्हे वासुदेवे कोडबिय पुरिसाण अतिए सोच्चा णिसम्म हस्थिखंधवरगए हयगयबारवईए य मज्ज्ञ मज्झेण जेणेव कोंती देवी - तेणेव उवागच्छर ) હે દેવાનુપ્રિયે ! તમે દ્વારાવતી નગરીમાં જાએ, ત્યાં જઇને કૃષ્ણુવાસુદેવને ખતે હાથેાની અંજિલ બનાવીને અને તેને મસ્તકે મૂકીને માથુ' નીચે નમાવીને નમસ્કાર કરો ત્યારપછી તેમને આ પ્રમાણે વિનંતી કરો કે હે સ્વામિન્ ! તમારી પિતૃષ્ણસા-ફાઈ કુંતી દેવી હસ્તિનાપુર નગરથી અત્યારે અહીં આવ્યા છે તેએ તમને જોવા માગે છે. તે કૌટુબિક પુરૂષોએ કુતી દેવીની આ આજ્ઞાને સ્વીકારીને શ્રીકૃષ્ણ વાસુદેવને આ સમાચારની ખબર આપી શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy