SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टोका अ० १६ द्रौपदीचरितनिरूपणम् ४७५ " तद् भवनं नो खलु एषाऽस्माकं ' सगा ' स्वका स्वकीया, अशोकवनिका, तद् न ज्ञायते खलु - अहं केनापि देवेन वा दानवेन वा किं पुरुषेण वा किन्नरेण वा महोरगेण वा गन्धर्वेण वा अन्यस्य राज्ञोऽशोकवनिकायां साहरिया' संहताआनीताऽस्मि इति कृत्वा = इति विचार्य, अपहतमनः संकल्पा= अनिष्टयोगेन भग्नमनोरथा विपादपतेत्यर्थः यावद् ध्यायति = आर्तध्यानं करोति । " ततः खलु पद्मनाभो राजा स्नातो यावत् सर्वालंकारविभूषितोऽन्तःपुरपरिवारसंपरिवृतो यत्रैवाशोकवनिका यत्रैव द्रौपदी देवी, तत्रैवोपागच्छति, उपागत्य एसा अम्हं सगा असोगवणिया, तं ण णज्जइ, णं अहं केणई देवेणवा दाणवेण वा किं पुरिसेण वा किन्नरेण वा महोरगेण वा गंधव्वेण वा अन्नस्त रण्णो असोगवणियं साहरियत्ति कट्टु ओहयमणसंकप्पा जाव झियायइ ) यह मेरा निज का भवन नहीं है, यह मेरी निज की अशोक वाटिका नहीं है। तो पता नहीं पड़ता क्या मैं किसी दूसरे राजा की अशोकवाटिका में किसी देव, दानव, किंपुरुष, किन्नर महोरंग अथवा, गंधर्व के द्वारा हरण कर लाई गई हूँ । इस प्रकार के विचार से उस का मनः संकल्प अपहत हो गया-अनिष्ट के योग से उस का मनोरथ भग्न हो गया और वह खेदखिन्न हो गई यावत् आर्तव्यान करने लगी। (तरणं से पउमणाभे राया पहाए जाव सव्वालंकारविभूसिए अतेउरपरियालं संपपिवुडे, जेणेव असोगवणिया जेणेव दोवई देवी, तेणेव उवागच्छ, उवागच्छित्ता दोवई देवीं ओहय० जाव झिया( नो खलु अहं एसे सरभवणे णो खलु एसा अम्हं सगा असोगवणिया, तं ण जणं अहं केणई देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधवेण वा अन्नस्सरण्णो असोगवणियं साहरियत्ति कहु ओहयमण संकप्पा जाव झियाय ) આ મારૂં ભવન નથી, આ મારી અશોક વાટિકા નથી. કઈ ખખર પડતી નથી, શું હું ખીજા કોઈ રાજાની અશેાક વાટિકામાં કાઈ દેવ, દાનવ, કિપુરુષ કિન્નર, મહેારગ અથવા તેા ગધવ વડે અપહૃત થઈને લઈ જવામાં આવી છું. આ જાતના વિચારાથી તેનું મન ઉદાસ થઈ ગયું, અનિષ્ટના ચેાગથી તેના મનારથ ભગ્ન થઈ ગયા અને તે ખેદ-ખિન્ન થઈ ગઈ યાવતૂ આત ધ્યાન ४२वा लागी. (तए से पउमणाभे राया व्हाए जाव सव्वालंकारविभूसिए अंते उरपरियालं संपरिवडे, जेणेव असोगवणिया जेणेव दोवई देवी, तेणेव उत्रागच्छर, उनाग• શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy