SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० १४ तेतलिपुत्र प्रधान चरितवर्णनम ३३ अस्माकमेष दारकः कनकरथस्य राज्ये जातः, ' तं ' तस्मात् भवतु खलु दारको नाम्ना ' कनकध्वज: ' इति । अनन्तरमसौ दारकः क्रमेण दृद्धिं गच्छन् यावद् भोगस मत्थे जाए ' भोगसमर्थौ जातः = तारुण्यं प्राप्त इत्यर्थः ॥ ०५ ॥ 6 मूलम् - तणं सा पोट्टिला अन्नया कयाई तेतलिपुत्तस्स अणिट्टा ५ जाया यावि होत्था, णेच्छइ य तेतलिपुत्ते पोहिलाए नाम गोत्तमवि सवणयाए, किंपुणदरिसणं वा परि भोगं वा ? । तरणं तीसे पोहिलाए अन्नया कयाई पुव्वरताव रत्तकालसमयंसि इमेयारूवे अज्झत्थिए जाव समुपज्जि - स्था - एवं खलु अहं तेतलिस्स पुव्वि इट्ठा ५ आसिं इयाणि अणिट्ठा ५ जाया, नेच्छइ य तेतलिपुत्ते मम नाम जाव परिभोगं वा ओहयमणसंकप्पं जाव झियायइ । तएणं तेतलिपुत्ते पोहिलं ओहयमणसंकष्पं जाव झियायमाणि पासइ, पासिता एवं वयासी - माणं तुमं देवाणुप्पिया ! ओहयमणसंकप्पा जाव झियाहि । तुमं च णं मम महाणसंसि विउलं असणपाणखाइमसाइमं उवक्खडावेहि, उवक्खडावित्ता बहूणं है-इस भारी उत्सव किया । तथा भोजन आदि द्वारा मित्र ज्ञाति द्वारा प्रमुख जनों का सत्कार सन्मान करके फिर उसने उनके समक्ष इस प्रकार कहा- यह हमारा पुत्र कनक रथ राजा के राज्य में उत्पन्न हुआ लिये यह " कनकध्वज इस नाम से प्रसिद्ध होवे । इस के बाद यह पुत्र कमशः वृद्धिंगत हुआ यावत्-भोग समर्थ हो गया-अर्थात् जवान युवा - बन गया ॥ ०५ ॥ 19 સુધી ભારે ઊત્સવ ઉજજ્યે તેમજ ભેાજન વગેરેથી મિત્ર જ્ઞાતિ વગેરે પ્રમુખ લેાકેાના સત્કાર અને સન્માન કરીને તેણે તેએની સમક્ષ આ પ્રમાણે કહ્યું કે આ અમારે પુત્ર રાજા કનકરથના રાજ્યમાં ઉપન્ન થયા છે એથી એકનકવજ” નામે પ્રસિદ્ધ થાય. ત્યાર પછી તે કનકધ્વજ સમય પસાર થતાં ધીમે ધીમે માટી થતાં ચાવત ભાગ સમથ થઈ ગયા એટલે કે જુવાન થઇ ગયા. । સૂ॰ ૫ ॥ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy