SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ __ ज्ञाताधर्मकथाङ्गसूत्र कच्छुल्लनारदं सप्ताष्टपदानि प्रत्युद्गच्छति, नारदाभिमुखमायाति,प्रत्युद्गत्य तिक्खुत्तो' त्रिः कृत्वः - त्रिवारं, 'आयाहिणपयाहिणं' आदक्षिणप्रदक्षिणं करोति, कृत्त्वा वन्दते, नमस्यति वंदित्वा, नत्वा, महाhण-महतां योग्येन आसनेन उपनिमन्त्रयति । उपवेशनार्थ मार्थयति । ततः खलु स कच्छुल्लनारदः 'उदगपरिफासियाए' उदकपरिस्पृष्टायां जलच्छटेन सिक्तायां 'दभोवरिपञ्चत्थुयाए' द परिमत्यवस्तुतायां कुशे पर्यास्तीर्णायां 'भिसियाए ' वृष्यां आसनविशेषे निषीदति-उपविशति, निषध पाण्डु राजानं राज्ये यावदन्तः पुरे च कुशलोदन्तं-कुशलवार्ती पृच्छति, ततः खलु स पाण्ड्रराजा कुन्तीं देवीं पञ्च च पाण्डवा, कच्छुल्लनारदं ' आदंति' आद्रियन्ते यावत् पर्युपासते सेवन्ते स्म । ततः खलु सा द्रौपदो कच्छुल्लनारदम् ' असंजयअविरयअपडिहयपञ्चकखायपावकम्मे तिकडु ' असंयताविरतापतिहताप्रत्याख्यानपापकर्मेति कृत्वा, तत्र-असंयता-वर्तमानकालिकसर्वसावधानुष्ठाननिवृत्तः देखकर (पंचहि पंडवेहि कुंतीए देवीए सद्धिं आसणाओ अन्भुटेइ ) ये पांचो पांडवो एवं कुन्ती के साथ अपने आसन से उठे। (अग्भुद्वित्ता कच्छुल्लनारयं सत्तटुपयाइं पच्चुग्गच्छइ ) और उठकर सात आठ पैर कच्छुलनारद के सामने स्वागत निमित्त गये (पच्चुग्गच्छित्ता तिक्खु. त्तो आयाहिणपयाहिणं करेइ, करित्ता वंदइ नमसइ, महरिहेणं आसणेणं उवणिमंतेइ तएणं से कच्छुल्लनारए उदगपरिफासियाए दभोवरि पच्चत्थुयाए भिसीयाए णिसीयइ, णिसीयित्ता पंडरायं रज्जे जाव अंते. उरे य कुसलोदंतं पुच्छइ, तएणं से पंडराया कोंतीदेवी पंचय पंडवा कच्छुल्लनारयं आढ़ति जाव पन्जुवासंति, तएणं सा दोबई कच्छुल्ल नारयं असंजयअविरयअपडिहयपच्चक्खायपावकम्मे त्ति कटु नो आढाइ नो परियाणइ नो अब्भुटेइ, नो पज़्जुवोसइ) जाकर के इन्हों ने अन्भुदेह ) तेथे पांये पांडव। भने तानी साथे पोताना सासन ५२थी ला थया. ( अब्भुद्वित्ता कच्छुल्लनारय सत्तटुपयाई पच्चुग्गच्छद) मने असा થઈને કડ્ડલ નારદના સ્વાગત માટે સાત આઠ ડગલાં સામે ગયા. (पच्चुग्गच्छित्ता तिक्खुत्तो आयाहिणपयाहिणं करेइ, करित्ता बंदइ नमसइ, महरिहेणं आसणेणं उवणिमंतेइ, तरणं से कच्छुल्लनारए उदगपरिफासियाए दभोपरिपच्चत्थुयाए भिसियाए णिसीयइं, णिसीयित्ता पंडुरायं रज्जे जाव अंतेउरेय कुसलोदंतं पुच्छइ तएणं से पंडुराया कोतीदेवी पंचय पंडवा कच्छुल्लनारयं आढ़ति जाव, पज्जुवासंति, तएणं सा दोवई कच्छुल्लनारयं असंजयअविरयअयडिहयपञ्चक्खायपावकम्मे ति कडु नो आढाइ नो परियाणइ नो अब्भुट्टेइ, नो पज्जुवासइ) શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર:૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy