SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टोका अ० १६ द्रौपदीच रित निरूपणम् वीराः पुरुषास्त्रैलोक्ये बलवन्तः नेमिनाथापेक्षया तेषाम्, 'आमंतेऊण तं भगवई ' आमन्त्र्य = प्रयुज्य तां भगवतीं विद्यां कीदृशीं विद्यामित्याह – ' पक्कमणि ' प्रक्रमण= प्रकृष्टगमनशक्ति शालिनीं 'गगणगमणदच्छं' गगनगमनदक्षाम् = आकाशे गमने समर्थाम् 'उप्पइओ' उत्पतितः, गगनमभिलङ्घयन् उड्डीय गमनेनाकाशतलमुल्लङ्घयन् 'गामा गर नगर निगमखेड कब्बड मडंवदोण मुहपट्टणासम संवादसहस्स मंडियं' ग्रामाकरनगर निगम खेटकर्बट मंडबद्रोणमुखपत्तनाश्रमसंवाह सहस्रमण्डितं, तत्र अष्टादशकरग्राह्यो ग्रामः, आकरः = स्वर्णाद्युत्पत्तिभूमिः, अविद्यमानकरं नगरं, निगमं= वणिग्ग्रामं खेटं= धूलीप्रकारं, कर्वटं कुत्सितनगरं, यत्र योजनान्तराले ग्रामादिनास्ति तन्मडम्बं यत्र जलस्थलमार्गाभ्यां, भाण्डान्यागच्छंति तत् द्रोणमुखं, पत्तनं = द्वेधा - जलपत्तनं स्थलपत्तनं, यत्र पर्वतादिदुर्गे लोका धान्यानि संवहंति स संवाह एतैः सहस्रैर्मण्डितं, स्तिमितमेदिनीतलं, 'वसुहं' वसुधां भूमिं ' ओलोईतो ' अवलोकयन् = पश्यन् रम्यं हस्तिनापुरं नगरमुपागतः पाण्डुराजभवनेऽतिवेगेन समुपेतः- गगनादवतीर्ण इत्यर्थः ! ततः खलु स पाण्डुराजा कच्छुल्लनारर्य' कच्छुल्लनारदम् आगच्छन्तं पश्यति - दष्ट्वा पञ्चभिः पाण्डवैः कुन्त्या च देव्यासार्धमासनादभ्युत्तिष्ठति, अभ्युत्थाय दशाह थे उनके ये सदा चित्त के विक्षेप कारक बने रहते थे । गमन में विशिष्ट शक्ति प्रदान करने वाली एवं आकाश में उठाकर ले चलने वाली उस भगवती प्रक्रमणी विद्या को प्रयुक्त करके ये आकाश में उड़ा करते थे। ये नारद, गमन से आकशतल को उल्लंघन करते हुए ग्राम, आकर, नगर निगम खेट, कर्बट, मडंब, द्रोणमुख, पत्तन, संवाह इनके सहस्रों से मंडित हुई ऐसी स्तिमितमेदनीतलवाली वसुधा भूमि को देखते हुए रम्य हस्तिनापुर नगर में आये और वहां से गगनमार्ग से होकर फिर ये पांडुराज के भवन में पहुँचे। ऐसा संबंध यहां लगाना (तएण से पडूराया कच्छुल्लनारयं एज्जमाणं पासइ) इम के बोद पांडुराजा ने कच्छुल्ल इन नारद को आते हुए जब देखा (पासित्ता) तो ગમનમાં વિશિષ્ટ શક્તિ આપનારી અને આકાશમાં ઉડાડીને લઇ જનાર તે પગવતી પ્રક્રમણી વિદ્યાના બળથી તેઓ આકાશમાં ઉડતા રહેતા હતા. આ રીતે આ નારદ ગમનથી આકાશને એળગીને સહઓ ગ્રામ, આકર. નગર, निगम जेट अर्जंट, भउंज, द्रोणुभुख, पत्तन, समाहोथी, मंडित अने स्तिमित પૃથ્વીને જોતા રમણીય હસ્તિનાપુર નગરમાં આવ્યા અને ત્યાંથી આકાશ भार्गभां थाने पांडुराना लवनभां यह भ्या. ( तरणं' से पांडुराया कच्छुल्लनार एज्जमानं पासइ) त्यारमाह पांडुरालये छुनारहने क्यारे भावता लेया ( पासिता ) त्यारे लेने ( पंचहि पंडवेहिं कुतीए देवीए सद्धि आसणाओ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy