SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदीचरितनिरूपणम् ४५३ -गमनप्रकर्षसाधिका-आकाशगामिनी च विद्याविशेषः-स्तम्भनी-स्तम्भनकारिणी विद्या, तासु 'बहुसु विज्ञाहरीसु विज्नासु' बहुषु-नानाविधामु विद्याधरीषु-विद्याधर सम्बन्धिषु विद्यासु 'विस्सुयन से' विश्रुतयशाः-विद्यासु नैपुण्या-विख्यातकीर्तिः, इष्टः पियः, रामस्य बलदेवस्य केशवस्य कृष्णवासुदेवस्य च पुनः केषां प्रियइत्याह- पज्जुन्नपईवसंवअनिरुद्धनिसढउस्सुयसारणगयसुमुहदुम्मुहाईणं जायवाणं' प्रद्युम्न प्रतीपशाम्बानिरुद्धनिषधोत्सुकसारणगजसुमुखदुर्मुखादीनां यादवानाम् , प्रद्युम्नादीनां संख्यामाह-प्रद्युम्नः, प्रतीपः, शाम्बः, अनिरुद्धः, निपधः, उत्सुकः, वश में करने कि जो शक्ति है उस विद्या का नाम अभियोग विद्या है। अविदित अर्थ जिस के प्रभाव से विदित हा जावे वह प्रज्ञप्ति विद्या गमन प्रकर्ष की साधक तथा आकाश में गमन कराने वाली विद्या गमनी विद्या स्तम्भन कराने वाली विद्यास्तम्भिनी विद्या है। (इटे रामस्स य केसवस्स य पज्जुनपईयसंघ अनिरुद्धणिसढ उम्मुय सारण गयसुमुह दुम्मुहातीण जायवाणं अबुट्ठाण कुमारकोडीणं हिययदइए संधवए कलहजुद्धकोलाहलप्पिए, भंडणाभिलासी, बहुसु य समर सयसंपराएसु दंसणरए, समंतओ कलहंसक्खणं अणुगवेसमाणे, असमाहिकरे दसारवरवीरपुरिसतिलोक्कबलवगाणं, आमंतेऊण तं भगवई पक्कमणि गगणगमणदच्छं उप्पडओ गगणमभिलंघयंतो गामागरनगरनिगमखेडकब्बड मडंबदोणमुहपट्टणासमसंवाहसहस्समंडियं थिमियमेइ गीतलं वसुहं आलोइंतो रम्मं हथिणारं उवागए) बलदेव एवं कृष्ण वासुदेव को ये इष्ट थे तथा साढे तीन करोड, प्रद्युम्न, प्रतीप, साम्ब, अनिरुद्ध निषध उत्सुक, सारण, गज सुकुमाल सुमुख दुर्मुख વિદ્યા છે અવિદિત અર્થ જેના પ્રભાવથી જાણી શકાય તે પ્રજ્ઞપ્તિ વિદ્યા, ગમન પ્રકર્ષની સાષિકા તેમજ આકાશમાં ગમન કરનારી વિદ્યા ગમની વિદ્યા કહેपाय छे. स्तमन रावतारी विद्या स्तनानी विद्या छ. ( इवें रामस्स य केस. घस्स य पज्जुन्नपईवसंबअनिरुद्ध णिसढउत्सुयसारणगयसमुहदुम्मुहतीण जायवाणं अधुद्वाणकुमारकोडीण हिययदहए संथवए कलहजुद्धकोलाहलप्पिए, भंडणाभिलासी. बहुसयसमरसयसंपराएसु दंसणरए समंतओ कलहसदक्खणं अणुगवेसमाणे असमाहिकरे दसारवरवीरपुरिसतिलोक्कबलवगाणं, आमतेऊण त भगवई, पक्कमणि गगणगमणदच्छं उप्पडओ गगणमभिलं वयं तो गामागारनगरनिगमखेडकब्बडमडंब दोण. मुहपट्टणासमसंवाहसहस्समडिय थिमिण मेइणीतल वसुहं आलोइतो रम्मं हथिणार उवागए) मतेम १ पासुवनेतमा छट तामने सार ४१७ अधुन, પ્રતીપ, સાખ, અનિરૂધ, નિષધ, ઉત્સુક, સારણ, ગજ સુકુમાલ, સુમુખ દુર્મ અવગેરે વદાય કુમારેને માટે તેઓ હદયદયિત હતા એટલે કે ખૂબ જ પ્રિય હતા. એટલા श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy