SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवषिणो टी० अ० १६ द्रौपदीचरितनिरूपणम् मेघकुमार-मासादवद् वर्णनं विज्ञेयम् यावद् अनेकस्तम्भशतसंनिविष्टान् प्रतिरूपान्-शोभासौन्दर्यसम्पन्नान् । ततः खलु ते कौटुम्बिकपुरुषा:-' तथाऽस्तु ' इत्युक्त्वा प्रतिशृण्वन्ति आज्ञा स्वीकुर्वन्ति, प्रतिश्रुत्य हस्तिनापुरं गत्वा पञ्च प्रासादावतंसकान यावत् कारयन्ति । ततस्तदनन्तरं पाण्डूराजा पञ्चभिः पाण्डवै द्रौपद्या देव्या च साध हयगजरथपदातिसंपरिसृतः काम्पिल्पपुरात् पतिनिष्कामतिप्रतिनिष्क्रम्य यत्रैव हस्तिनापुर नगरं तौवोपागतः । ततः खलु स पाण्डूराजा तेषां वासुदेवप्रमुखाणामागमनं ज्ञात्वा कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवमवादीत-गच्छत खलु यूयं हे देवानुपियाः ! बहुत ऊंचे हो । इन प्रासादों का वर्णन प्रथम अध्ययन में उक्त मेघ कुमार के प्रासादों जैसा जानना चाहिये । यावत् ये प्रासाद अनेक स्तंभशत से युक्त हों-शोभा सौन्दर्य से संपन्न हों। (तएणं ते कोडुम्बिय पुरिसा पडिसुणेति, जा करावेति ) राजा की इस प्रकार की आज्ञा को उन कौटुम्बिक पुरुषों ने मान लिया और हस्तिनापुर जाकर उन्होंने पांच प्रासाद कथित रूपसे बनवा दिये । (तएणं से पंडुए पंचहिं पंडवेहिं दोवइए देवीए सद्धिं हय गय संपरिबुडे कंपिल्लपुराओ पडिनिक्खमइ २ जेणेव हथिणाउरे तेणेव उवागए) इसके बाद वे पांडुराजा पांडवों और द्रौपदी देवी को साथ लेकर हय, गज, आदि चतुरंगिणी सेना के साथ २ कांपिल्यपुर नगर से चल दिये-चलकर जहां हस्तिनापुर नगर था-वहां आये (तएणं से पंडुराया तेसि वासुदेवपामोक्खाणं आगमणं પાંચે પાંડ માટે પાંચ ઉત્તમ મહેલ બનાવડાવે. મહેલ ઊંચા હોવા જોઈએ. આ મહેલેનું વર્ણન પહેલા અધ્યયનમાં વર્ણવવામાં આવેલા મેઘ કુમારોના મહેલો જેવું જાણી લેવું જોઈએ. યાવત્ આ બધા મહેલે ઘણું સેંકડો થાંભલાसाथी युत तम शला तथा सौर्य संपन्न होने से. (तएण ते कोडुबियपुरिसा पडिसुणे ति जाव करावेंति) तनी शनी भाज्ञान કૌટુંબિક પુરૂએ સ્વીકારી લીધી અને હસ્તિનાપુર જઈને તેઓએ કહેવા મુજબ જ પાંચ મહેલો તૈયાર કરાવી દીધા. (तएणं से पंडुए पंचहिं पंडवेहि दोवइए देवीए सद्धिं हयगयसंपरिबुडे कंपिल्लपुराओ पडिनिक्खमइ २ जेणेव हत्थिणाउरे तेणेव उवागए) ત્યારપછી તે પાંડુ રાજા પાંચે પાંડ અને દ્રૌપદી દેવીને લઈને સાથે ઘડા, હાથી વગેરેની ચતુરંગિણી સેનાની સાથે કપિલ્યપુર નગરની બહાર નીકળ્યા અને નીકળીને જ્યાં હસ્તિનાપુર નગર હતું ત્યાં પહોંચ્યા. (तएणं से पंडुराया तेर्सि वासुदेवपामोक्खाणं आगमणं जाणित्ता कोडुंबिय० श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy