SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदीच रितनिरूपणम् ४३९ तद्यथा - अष्ट हिरण्यकोटी, यावत्=अष्ट रजतकोटी, अष्ट सुवर्णकोटीः, अष्ट ' पेसणकारीओ ' प्रेषणकारिणीः, आज्ञाकारिणीः दासचेटी:- दासपुत्री, अन्नं च विपुलं धनकनक - यावत् धनं - गणिमादिकं, कनकम् अघटितस्वर्ण, यावच्छब्देनरत्ननि - कर्केतनादीनि, मणयचन्द्रकान्ताद्याः मौक्तिकानि च शङ्खश्च प्रतीत एव शिलामवालानि च विमाणि रक्तरत्नानि - पद्मरागादीनि तान्येव सद् विद्यमानं यत् सारं = प्रधानं स्वापतेयं द्रव्यं तद् ददाति स्म । ततः खलु स द्रुपदो राजा तान् वासुदेवप्रमुखान् बहुसहस्रसंख्यकान् राज्ञः विपुलेन अशनपानखाद्यस्वाद्येन भोजयति, भोजयित्वा वस्त्रगन्धादिभिर्यावत् सत्कायति संमानयति, सत्कार्य संमान्य प्रतिविसर्जयति ।। ०२२ ॥ वरकण्णयाए इमं एयावं पीईदाणं दल्यइ, तं जहा - अट्ठहिरण्ण कोडीओ जाव अट्ठपेसणकारिओ दासचेडीओ, अण्णं च विउलंधणकणग जाव दलयइ, तएणं से दुबए राया ताई वासुदेव पामोक्खाणं विउ लेणं असण४ वत्थगंध जाव पडिविसज्जेइ) इसके बाद दुपद राजाने राजवर कन्या उस द्रौपदी के लिये इतना इस प्रकार प्रीति दान दिया आठ हिरण्य कोटि-चांदी के बने हुए आठ करोड आभूषण, सुवर्ण के बने हुए आठ करोड आभूषण यावत् आज्ञा कारिणी ८ आठ दासियों और भी बहुत सा गणिमादिक रूप धन, अघटित सुवर्ण, कर्केतनादि रत्न, चन्द्रकान्त आदि मणि, मौक्तिक, शंख, विद्रुम, पद्मरागादि रक्त रत्न । यह सब सारभूत द्रव्य उसके लिये प्रदान किया। इसके बाद द्रुपदराजा ने उन वासुदेव प्रमुख हजारों राजाओं को अशन, पान, स्वाद्य एवं स्वाद्यरूप चतुर्विध आहार एवं वस्त्र गंध आदि से सत्कृत सन्मानित कर अपने यहां से बिदा कर दिया ।। सू० २२ ।। दलय, तं जहा अट्ठ हिरण्णकोडीओ जात्र अट्ठ पेसणकारीओ दासचेडीओ, अण्णं च विउलं धणकणग जाव दलयह, तरणं से दुवए राया ताई वासुदेव पामोक्खाणं विउलेणं असण ४ वत्थ गंध जाव पडित्रिसज्जे ) ત્યારપછી દ્રુપદ રાજાએ રાજવર કન્યા દ્રૌપદીને આ પ્રમાણે પ્રીતિદાન આપ્યું કે આઠ હિરણ્ય-કેટિ-ચાંદીના આઠ કરાડ આભૂષણા યાવત્ આજ્ઞામાં રહેનારી આઠ દાસીએ અને બીજી પણ ઘણું ગણમ વગેરે રૂપ, ધન, અઘटित सुवार्थ, अद्वैतन वगेरे रत्न, यन्द्रांत वगेरे मणि, भौम्ति, शम, વિદ્રુપ, પદ્મરાગ વગેરે રક્ત રત્ના આપ્યા. આ બધું સારભૂત ધન દ્રૌપદીને આપ્યું. ત્યારપછી દ્રુપદ રાજાએ તે વાસુદેવ પ્રમુખ હજારા રાજાએને અશન, પાન, ખાદ્ય, અને સ્વાદ્ય રૂપ ચાર જાતના આહાર અને વસ્ત્ર, ગધ વગેરેથી સત્કૃત સન્માન્વિત કરીને પાતાના નગરથી વિદાય કર્યાં. ॥ સૂત્ર ૨૨ ।। શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy