SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ - - अनगारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदीचरितनिरूपणम् ४३७ कला एवमवादी-एते खलु पश्च पाण्डवा मया वृता इति । ततः खलु ' ताई वासुदेवपामोक्खाई बहूणि रायसहस्साणि' तानि वासुदेवप्रमुखाणि बहूनि राजसहस्रसंख्यका वासुदेवप्रमुखा राजान इत्यर्थः । महता २ शब्देनोद्घोषयन्त एवं वदन्ति-सुवृतं खलु भोः ! द्रौपद्या राजवरकन्यया इति कृत्वा-इत्युक्त्वा स्वयंवरमण्डपात् प्रतिनिष्क्रामन्ति, निर्गच्छन्ति, प्रतिनिष्क्रम्य यौव स्वका स्वका आवासास्तवोपागच्छन्ति । ततः खलु धृष्टद्युम्नः कुमारः पञ्च पाण्डवान् द्रौपदी राजवरकन्यां चातुर्घण्टमश्वरथं दुरूहइ ' दुरोहयति-आरोहयति दूरोह्य काम्पिपंडवा वरिया, तएणं तेसिं वासुदेवपामोक्खाणं बहूणि रायसहस्साणि, महया २ सद्देणं उग्घोसेमाणा २ एवं वयंति, सुवरियं खलु भो! दोवइए रायवरकन्नाए त्ति कटु सयंवरमंडवाओ पडिनिक्खमंति, पडि. निक्वमित्ता जेणेव सया २ आवासा तेणेव उवागच्छइ) वहां पहुंच कर उसने उन पांचो पांडवों को उस पंचवर्णवाली माला से अवेष्टित परिवेष्टित कर दिया। करके फिर वह इस प्रकार कहने लगी-ये पाँच पांडव मैंने पतिरूप से वर लिये हैं। इसके बाद उन वासुदेव प्रमुख हजारों राजाओं ने बड़े २ जोर के शब्दों से ऐसा कहा इस राजवर कन्या द्रौपदीने बहुत अच्छे वर बरे ऐसा कहकर वे उस स्वयंवर मंडप से बाहिर हो गये। बाहिर आकर फिर वे जहां अपने २ आवास स्थान थे वहां चले आये। ( उवागच्छित्ता तएणं धज्जुण्णे कुमारे पंच पंडवे दोवइं रायवरकण्णं चाउग्घंटे आसरहं दुरूहइ, दुरूहित्ता कंपिल्लपुरं तेसिं वासुदेवपामोक्खाणं बहूणि रायसहस्सागि, महया २ सद्देणं उग्धोसेमाणा २ एवं वयंति, सुवरियं खलु भो ! दोवइए रायवरकन्नाए २ त्ति कटु सयंवरमंडवाओ पडिनिक्खमंति, पडि निक्ख मित्ता जेणेव सया२ आवासा तेणेव उवागच्छइ) ત્યાં પહોંચીને તેણે તે પાંચ પાંડવેને પાંચ વર્ણવાળી માળાથી અવે. ણિત, પરિવેષ્ટિત કરી દીધા. ત્યારપછી તેઓને કહેવા લાગી કે હે પાંચ પાંડ ! મેં તમને પતિ રૂપમાં વરી લીધા છે. ત્યારબાદ તે વાસુદેવ પ્રમુખ હજાર રાજાઓએ બહુ મોટા સાદથી આ પ્રમાણે કહ્યું કે--આ રજવર કન્યા દ્રૌપદીએ બહુ જ સારા વરે પસંદ કર્યા છે. આમ કહીને તેઓ સવે સ્વયંવર મંડપમાંથી બહાર નીકળી ગયા. બહાર નીકળીને તેઓ જ્યાં પિતાના આવાસ સ્થાને હતાં ત્યાં જતા રહ્યા. (उवागच्छित्ता तएणं धज्जुण्णे कुमारे पंचपंडवे दोवई रायवरकणं चाउग्घंटे आसरहं दुरूहइ, दुरूहित्ता कंपिल्लपुरं मझं मज्झे णं जाव सयं भवणं अणु श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy