SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ४३६ ज्ञाताधर्मकथाङ्गसूत्रे पुनराह- 'सोहग्गरूवकलिए' इत्यादि, एवमत्रान्वयमुखेनव्याख्या-' वरपुरिसगंधहत्थोणं' वीरपुरुषगन्धहस्तिना हस्तिषु गन्धहस्तिन इव ये विशिष्टगुणसद्भावात् पुरुषेषु सर्वतः श्रेष्ठास्ते वरपुरुषगन्धहस्तिनस्तेषां मध्ये ' सोहग्गरूवकलिए' सौभाग्यरूपकलितः-अतिशयेन सौभाग्यसौन्दर्यसमन्वितः, यः खलु ते तव हृदयदयितः हृदयप्रियः ' होइ' भवति, तं ' वरेहि' वरय-पतिभावेन स्वीकुरु इत्यर्थः । ततस्तदनन्तरं खलु द्रौपदी राजवरकन्या बहूनां राजवरसहस्राणां मध्यमध्येन 'समइच्छमाणी २ ' समतिक्रामन्ती-गच्छन्ती 'पुवकयणियाणेणं' पूर्वकृतनिदानेन सुकुमारिकाभवे भतपश्चकाभिलापरूपं निदानं कृतं तेन, 'चोइज्जमाणी २' प्रेर्यमाणा २ यौव पञ्च पाण्डवास्तौवोपागच्छति, उपागत्य तान् दशार्धवर्णेनपञ्चवर्णेन कुसुमदाम्ना ' आवेढियपरिवेढिए' आवेष्टितपरिवेष्टितान् करोति, मज्झेणं समतिच्छमाणी २ पुवकयणियाणेणं चोइज्जमाणी २ जेणेव पंचपंडवा तेणेव उवागच्छइ ) इसके बाद उस क्रीडन धाय ने यादव वंशवाले उग्रसेन आदि यादवों के बलवीर्य आदि का वर्णन कियाउसने द्रौपदी से कहा ये जैसे हाथियों में गंधहस्ती श्रेष्ठ होता है उसी तरह ये पुरुषों में विशिष्ट गुणोंके सद्भाव के कारण सर्व प्रकार से श्रेष्ठ हैं-उनके बीच में जो तुझे सौभाग्यरूप संकलित प्रतीत हो और तेरे हृदय को प्यारा लगे-उसे तू पतिरूप से वरले । इसके बाद वह राजवर कन्या द्रौपदी उन हजारों राजाओं के बीच से होती हुई सुकुमारिका के भव में कृत निदान के प्रभाव से वार २ प्रेरित होकर जहां पांच पांडव थे-वहां पहूँची-( उवागच्छित्ता ते पंच पांडवे तेणं दसवण्णेणं कुसुमदामेणं आवेढियपरिवेढियं करेइ, करित्ता एवं वयासी, एएणं मए पंच वहणं रायवरसहस्साणं मज्झं मज्ज्ञेणं समतिच्छमाणी २ पुवकयणियाणेणं चोइ. जमाणी २ जेणेव पंच पंडवा तेणेव उपागच्छइ) ત્યારપછી કીડન ધાત્રીએ ઉગ્રસેન વગેરેનું વર્ણન કર્યું અને કહ્યું કેહાથીઓમાં જેમ ગંધ હસ્તી ઉત્તમ ગણાય છે, તેમજ પુરૂમાં સવિશેષ ગુણવાન એવા એઓ બધી રીતે સારા છે, આ બધામાં તને જે સૌભાગ્યશાળી લાગતા હોય અને તને જેઓ ગમતા હોય તેઓને તું પતિ રૂપમાં સ્વીકારી લે. ત્યારપછી તે રાજવર કન્યા દ્રૌપદી તે હજારે રાજાઓની વચ્ચેથી પસાર થઈને પિતાના સુકુમારિકાના ભાવમાં કરેલા અભિલાષથી પ્રેરાઈને જ્યાં પાંચ પાંડે હતા ત્યાં પહોંચી. (उवागच्छित्ता ते पंच पांडवे तेणं दसवण्णेणं कुसुमदामेणं आवेदिय परिवेढियं करेइ, करिता एवं वयासी, एएणं मए पंचपंडवा धरिया, तएणं श्री शताधर्म अथांग सूत्र:03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy