SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ४२० ज्ञाताधर्मकथाङ्गसूत्रे " पुवकयनियायेणं चोइज्जमाणी२ जेणेव पंच पंडवा तेणेव उवागच्छइ, उवागच्छित्ता ते पंच पंडवे तेणं दसवण्णेणं कुसुमदामेणं आवेढियपरिवेढियं करेइ, करित्ता, एवं क्यासी-एए णं मए पंच पंडवा वरिया।" इति सूत्रपाठ प्रामाण्याद् विवाहसमये पूर्वकृतनिदानाधीनतया सम्यवत्वहित्यं द्रौपद्या आसीत् अतस्तस्यास्तदानीं श्राविकात्वं न सिध्यति युगपत् पश्चानां पतीनां वरणेन तस्याः पूर्वसंस्कारोदयवशाद् विपुलमुखभोगलालसाऽपि स्वाभाविकी, अतः सा कौमारे वयसि श्राविका नासीदिति युक्तिसिद्धस्यार्थस्यापलापः केन शक्यते कर्तुम् । द्रौपदी कस्य पूजनं कृतवतीति जिज्ञासायां निणीयते " पुचकयनिव्वाणेणं चोइज्जमाणी २ जेणेव पंच पंडवा तेणेव उवागच्छइ, उवागच्छित्ता ते पंच पंडवे तेणं दसवण्णेणं कुलुपदामेणं आवेढिय परिवेढियं करेइ । करित्ता एवं वयासी-एएणं मए पंच पँडवा वरिया" इस प्रकार के इस प्रमाणिक सूत्र पाठ से यह स्पष्टरीति से विदित हो जाता है कि विवाह के समय पूर्वकृत निदान के अधीन होने से द्रौपदी सम्यक्त्व रहित थी इसी लिये उस समय उस में श्राविकापना भी सिद्ध नहीं होता है। तथा एक ही साथ पांच पांडवों को पतिरूप से वरण करने से उसके पूर्व संस्कार के उद्य से विपुल सुख भोगने की लालसा भी स्वभाविकी ज्ञात होती है इसलिये वह कुमार अवस्था में श्राविका नहीं थी इस युक्ति सिद्ध अर्थ का अपलाप कौन कर सकता है ! द्रौपदी ने किस की पूजा की इस प्रकार की जिज्ञासा होने पर " पुव्वकयनियाणेणं चोइज्जमाणी २ जेणेव पच पडवा तेणेव उवागच्छइ, उवागच्छित्ता, ते पंच पडवे तेणं दसवण्णेणं कुसुमदामेणं आवेढियपरिवेढियं करेइ । करित्ता एव वयासी-एएणं मए पच पडवा वरिया" । આ જાતના આ પ્રામાણિક સૂત્રપાઠથી આ સ્પષ્ટ રૂપમાં માલુમ થઈ જાય છે કે લગ્નના વખતે પૂર્વકૃત નિદાનને સ્વાધીન હોવાને કારણે દ્રૌપદી સમ્યકતવ રહિત હતી. એટલા માટે તે સમયે તેમાં શ્રાવિકાપણું સિદ્ધ થઈ શકે તેમ નથી. તેમજ એકી સાથે પાંચ પાંડને પતિરૂપમાં વરણ કરવાથી તેના પૂર્વ સંસ્કારના ઉદયથી વિપુલ સુખ ભોગવવાની ઈચ્છા પણ સ્વાભાવિકી માલુમ થાય છે. એથી તે કુમારી અવસ્થામાં શ્રાવિકા હતી નહિ, આ યુક્તિ અર્થને પરિહાર કેણ કરી શકે તેમ છે. દ્રૌપદીએ તેની પૂજા કરી ? આ જાતની જીજ્ઞાસાને સામે રાખીને ટીકા श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy