SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदीचर्चा ४१३ नानि विधिनिषेधसाधकानि भवन्ति अन्यथा सूर्यादेवादिवक्तव्यतायां बहूनां शस्त्रादिवस्तूनामर्चनं श्रूयते इति तदपि विधेयं स्यात् ' । ___ अत्रेदं बोध्यम्-' न च द्रौपद्याः प्रणिपातदण्डकमात्रं चैत्यवन्दनमभिहितं सूत्रो इत्यादि वाक्यसन्दर्भेण टीकाकारेणाभयदेवमूरिणा द्रौपद्या वन्दनमेव कृतन तु पूजनादिकमिति बोधयता तावानेव पाठः स्वीकृत इति । तस्माद् विधिरूपेण प्रति मापूजनाय भगवतोऽर्हत आज्ञा न लभ्यते इति वादस्तावदास्ताम् , चरितानवादरूपेणापि शास्त्रे भगवताऽहत्मतिमापूजनं कापि नोक्तमिति सिद्धम् । एवं चायमेहै चरितानुवादरूप वाक्य में विधि और निषेध बोधकता संभवित नहीं होती है इसी ध्येय से " न च चरितानुवादवचनानि विधिनिषेधसाधकानि भवन्ति" ऐसा माना जाता है नहीं तो फिर, सूर्याभदेव द्वारा जिस प्रकार बहुत शस्त्र आदि वस्तुओं का पूजन करना सुना जाता है उसी प्रकार प्रतिमा पूजकों के लिये भी इनका पूजन विधेय मान लेना चाहिये। भावार्थ-" न च द्रौपद्याः प्रणिपातदण्डकमात्रं चैत्यवंदनमभिहितं सूत्रे" इत्यादि वाक्य के द्वारा टीकाकार अभयसूरि ने इतना ही पाठ स्वीकृत किया है कि द्रौपदी ने सिर्फ वंदना ही की है, प्रतिमापूजन नहीं इसलिये इससे यह बात सिद्ध हो जाती है जब चरितानुवाद रूप से भी शास्त्र में कहीं भी भगवान ने अहंत की प्रतिमा का पूजन नहीं कहा है। तव विधिरूप से प्रतिमा पूजन के लिये भगवान अहंत की आज्ञा है ऐसी मान्यता कोरी कल्पनामात्र ही है। इस प्रकार स्थानकકઈ પણ સ્થાને કરી નથી. ચરિતાનુવાદ રૂપ વાક્યમાં વિધિ અને નિષેધ माता सवित थती नथी. २मा ध्येयथी (न च चरितानुवादवचनानि विधिनिषेधसाघकानि भवन्ति ) सेम मानवामा मावे छे. नति२ ५छी सूर्यालय વડે જેમ ઘણાં શસ્ત્રો વગેરે વસ્તુઓની પૂજા કરેલી વાત સંભળાય છે તેમજ પ્રતિમા પૂજકોના માટે પણ એમની પૂજા વિધેય રૂપમાં માની લેવી જોઈએ. भावार्थ- " न च द्रौपद्याः प्रणिपातदण्डकमात्र चैत्यवदनमभिहित सूत्रे" વગેરે વાકય દ્વારા ટીકાકાર અભયદેવસૂરિએ આટલા પાઠને જ સ્વીકાર કર્યો છે કે દ્રૌપદીએ ફક્ત વંદના જ કરી છે. પ્રતિમા પૂજા નહિ. એથી આ વાત સ્પષ્ટ રીતે સિદ્ધ થઈ જાય છે કે જ્યારે ચરિતાનુવાદ રૂપથી પણ શાસ્ત્રમાં કોઈ પણ સ્થાને ભગવાને અર્હ°તની પ્રતિમાના પૂજન વિષે કહ્યું નથી. ત્યારે વિધિ રૂપથી પ્રતિમા પૂજન માટે ભગવાન અહંતની આજ્ઞા છે એવી માન્યતા ફક્ત કલ્પના માત્ર જ છે. આ પ્રમાણે સ્થાનકવાસી સંપ્રદાયની આ માન્યતા श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy