SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २९६ ज्ञाताधर्मकथागसूत्रे मूलम्-तएणं सा दोवइ रायवरकन्ना जेणेव मज्जणघरे तेणेव उवागच्छइ उवागच्छित्ता हाया कयवलिकम्मा कय. कोउयमंगलपायच्छित्ता सुद्धप्पावेसाई मंगल्लाई वत्थाई पवरपरिहिया जिणपडिमाणं अच्चणं करेइ, करित्ता जेणेव अंतेउरे तेणेव उवागच्छइ ॥ सू० २१ ॥ टीका-'तएणं सा' इत्यादि । ततस्तदनन्तरं सा द्रौपदी राजवरकन्या यत्रैव मज्जनगृहं तत्रैवोपागच्छति, उपागत्य स्नाता ‘कयवलिकम्मा' कृतवलिकर्मा अन्नादिषु बायसादिप्राणिनां संविभागो बलिकर्म तत् कृतं यया सा तथा कृतकौतुकमङ्गलप्रायश्चित्ता ‘सुद्रप्पावेसाई ' शुद्धप्रवेश्यानि शुद्धानि स्वच्छानि प्रवेश्यानि-सभायां प्रवेष्टुं योग्यानि, यत्परिधानेन सभायां लोकाः प्रवेष्टुमर्हन्तीत्यर्थः, मङ्गलानि-शुभानि वस्त्राणि ' पवरपरिहिय' प्रवरपरिहिता-वरविधिना प्रवरेण शोभाकारेण विधिना परिहिता-परिधानेन धृतवती आषत्वात् कर्तरिक्तः, ___ 'तएण सा दोबई रायवर कन्ना' इत्यदि ॥ टीकार्थ-(तएणं ) इस के बाद (सा दोबई रायवर कन्न) वह राजवर कन्या दौपदी (जेणेव मज्जणघरे) जहां स्नान घर था (तेणेव उवागच्छइ) उस ओर गई ( उवागच्छित्ता पहाया कययलिकम्मा कयकोज्यमंगल पायच्छित्ता) वहां जाकर २ उसने स्नानघर में स्नान किया, नहाकर फिर उसने काक पक्षि आदि को अनादि का भाग देने रूप बलि कर्म किया कौतुक मंगल प्रायश्चित्त किये। (सुद्धप्पावेसाइं मंगल्लाई वत्थाई पवर परिहिया) सभा में प्रवेश के योग्य ५ शुद्ध स्वच्छ मांगलिक वस्त्र अच्छी तरह विधि के अनुसार पहिरी हुई (जिणपडिमाणं अचणं करेइ) 'तरुण' सा दोवईयवरकन्ना' इत्यादि टीजथ-(तएण) त्या२५४ी (सा दोवई रायवरकन्ना) ते २००४१२ उन्या द्रोपही (जेणेव मज्जणवरे) यां स्नानघर हेतु (लेणेव उवागच्छइ ) त्यां . ( उवागच्छिता व्हाया कयवलिकम्मा कय कोउयमंगलपायच्छि ना ) त्यां ने તેણે સ્નાનઘરમાં સ્નાન કર્યું. સ્નાન કર્યા બાદ તેણે કાગડા વગેરે પક્ષીઓને અન્ન વગેરેનો ભાગ અપને બલિકમ કયું-કૌતુક મંગળ પ્રાયશ્ચિત્ત કર્યો, ( सुद्धप्पावेसाई मंगल्लाई वत्थाइ पवरपरिहिया मज्जणघराओ पडिनिक्रवमइ) સભામાં પ્રવેશવા એગ્ય સ્વચ્છ માંગલિક વસ્ત્રો તેણે સરસ રીતે પહેર્યા, त्या२५छी ते नान३२थी ५४२ नीsil. ( जिणपडिमाण अच्चण करेइ ) न. શ્રી જ્ઞાતાધર્મકથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy