SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ अनगराधर्मामृतवर्षिणी टीका० अ० १६ द्रौपदीचरितवर्णनम् २६५ बाहिरुपस्थानशाला-आस्थानमण्डपः, तत्रैवोपागच्छति, उपागत्य चातुर्घण्टमश्चरर्थ स्थापयति, स्थापयित्वा — रहाओ' रथात् ' पञ्चोरुइइ' प्रत्यवरोहति-प्रत्यवतरति, प्रत्यवरुह्य 'मनुस्सवग्गुरापरिक्खित्ते' मनुष्यवागुरापरिक्षिप्तः मनुष्यसमूह परिवृतः, स दूतः पादविहारचारेण=पादाभ्यां गमनेन यत्रैव कृष्णवासुदेवस्तत्रैवोपागच्छति, उपगत्य कृष्णं वासुदेवं समुद्रविजयप्रमुखांश्च दशदशान् ियावत् बलवत्साहस्रीः, करतलपरिगृहीतदशनखं शिरआवर्त मस्तके अञ्जलिं कृत्वा एवमवादीत्-'तं चेव' तदेव-अत्र पूर्वोक्तमेव वर्णनं बोध्यम् यावत्-समवसरत वासुदेवस्स बाहिरिया उवट्ठाण साला तेणेव उवागच्छइ, उवागच्छित्ता चाउघंटं आसरहं ठवेह, ठवित्ता रहाओ पच्चोरुहइ, पच्चोहित्ता मणुस्सवरगुरापरिक्खित्ते पायविहारचारेण जेणेव कण्हे वासुदेवे तेणेव उवागच्छइ ) वहां आकर द्वारावती नगरी में बीचोंबीच के मार्ग से होता हुआ प्रविष्ट हो कर वह जहां कृष्ण वासुदेव की बाहिर में उप. स्थानशाला-सभामंडप था वहां गया। वहां पहुंचकर उसने अपने चार घंटावाले अश्वरथ को खड़ा कर दिया। रोक दिया-उसके रुकते ही वह उससे नीचे उतरा । उतर कर वह मनुष्योंके समूहसे परिक्षित (युक्त) हो कर पैदल ही जहां कृष्ण वासुदेव थे वहां गया। ( उवागच्छित्ता कण्हं वासुदेवसमुद्दविजयपामुक्खे य दस दसारे जाब बलवगसाहस्सीओ करयल तं चेच जाव समोसरह ) वहाँ जा करके उसने कृष्ण वासुदेव को समुद्रविजय प्रमुख दश दशाों को यावत् महासेन प्रमुख५६, हजार बलिष्ट राजाओंको दोनों हाथों की अंजलिकर और उसे मस्तक पर रखकर देवस्स बाहिरिया उवाटाणसाला तेणेव उवागच्छइ, उवागच्छित्ता चाउघंट आसरह ठवेइ, ठवित्ता रहाओ पचोरुहइ पचोरु हित्ता मणुस्सवग्गुरापरिक्खित्ते पाय विहारचारेणं जेणेव कण्हे वासुरेवे तेणेव उवागच्छइ ) त्यां मावीन ते २६ વતી નગરીના મધ્યમાર્ગ થઈને નગરમાં પ્રવિણ થયે અને ત્યારપછી તે જ્યાં કૃષ્ણ-વાસુદેવની બાહ્ય ઉપસ્થાનશાળા–દીવાને આમ-( સભા મંડપ) હતી ત્યાં ગયો. ત્યાં પહોંચીને તેણે પિતાના ચાર ઘંટડીઓવાળા રથને ઊભો રાખ્યો અને પિતે નીચે ઉતર્યો. ઉતર્યા પછી તે પોતાના નોકર-સેવકની સાથે જ્યાં ४५-पासुदेव ता त्यां गयी. ( उवागच्छित्ता कण्ह वासुदेवसमुद्दविजयपामुक्खे य दस दसारे जाव बलवगसाहस्सोओ करयल त चेव जाव समोसरह) त्यां જઈને તેણે કૃષ્ણ-વાસુદેવને સમુદ્ર વિજય પ્રમુખ દશાહને યાવતું મહાસેન પ્રમુખ ૫૦ હજાર બલિષ્ઠ રાજાઓને બંને હાથની અંજલિ બતાવીને તેને શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્રઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy