SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गसूत्रे तथा-पिनौवेयकबद्धाविद्धविमलचरचिह्नपट्टैः- पिनद्धानि - परिधृतानि ग्रैवेयकाणि-कण्ठभूषणानि यै स्ते तथा, बद्धः आरोपितः संयोजितः आविद्धः मस्तकेपरिधृतः विमला स्वच्छः वरः चिह्नपट्टः-स्वपक्षबोधकचिह्न : यैस्ते तथा, ततो द्विपदकर्मधारयः, तथा-गृहीतायुधमहरणैः आयुधानि अस्त्राणि, प्रहरणानिशस्त्राणि गृहीतानि यैस्ते गृहीतायुधप्रहरणा स्तैः, साध संपरिवृतः काम्पिल्यपुरं नगरं मध्यमध्येन मध्यमार्गेण निर्गच्छति, पश्चालजनपदस्य मध्यमध्येन यौव 'देसप्पते ' देशप्रान्तं-देशसीमा तत्रैवोपागच्छति, उपागत्य 'मुरद्वाजणवयस्स' सौराष्ट्रजनपदस्य मध्यमध्येन यत्रैव द्वारवती नगरी तत्रैवोपागच्छति उपागत्य द्वारवती नगरी मध्यमध्येन अनुमविशति, अनुपविश्य यचैव कृष्णस्य वासुदेवस्य पुरुष थे, जिन्होंने गले में आभूषणों को पहिररक्खे हैं और मस्तक के ऊपर स्वच्छ, स्वपक्षयोधक चिह्न धारण किया है ऐसे अनेक व्यक्ति थे। तथा आयुध एवं प्रहरणों को लेकर अनेक सैनिक जन इसके आसपास हो कर चल रहे थे । सो वह दूत इन सब के साथ २ उस कोपिल्यपुर नगर के बीचोंबीच से होकर निकला । (पंचालजणवयस्स मज्झं मज्झेणं जेणेव देसप्पंते तेणेव उवागच्छइ-सुरहा जणवयस्स मज्झं मज्झेणं जेणेव बारवइ नयरी तेणेव उवागच्छड ) चलते २ वह पांचाल जनपदके बीचोंबीच से होता हुआ जहां पर अपने देशकी सीमा का अन्त था वहां आया । वहां आकर वह सौराष्ट्र देशके बीचसे निक लता हुआ जहां द्वारावती नगरी थी वहां आया-( उचागच्छित्तो बारवई नयरी मज्झ मज्झेणं अणुपविसइ, अणुपविसित्ता जेणेव कण्हस्स એવા ઘણા ધનુધરે તેની સાથે હતા, જેઓએ ગળામાં આભૂષણે પહેરેલાં અને મસ્તક ઉપર સ્વચ્છ સ્વપક્ષ બોધક ચિહ્ન પટે બાંધી રાખેલા એવા પણ અનેક પુરૂષે તેની સાથે હતા. આયુધ અને પ્રહરણને ઉચકીને પણ ઘણા સિનિકે તેની બંને બાજુએ ચાલી રહ્યા હતા. આ રીતે તે ડૂત તેઓ બધાની સાથે siपिट्यपुर ना२नी १२ये 25 नीज्यो. ( पचाल जणवयस्स मज्झ मझेणं जेणेव देसप्पते तेणेव उवागच्छइ सुरट्ठा जणवयस्स मज्झ मज्झेणं जेणेव बारवइ नयरी तेणेव उवागच्छइ ) शाम पातानी यात्रा पूरी परीने त त पांयार पनपनी વચ્ચે વચ્ચે જ્યાં પોતાના દેશની હદ પૂરી થતી હતી ત્યાં આવ્યું. ત્યાં આવીને ते सौराष्ट्र देशनी १२ये थनियां Aqती नगरी ती त्यां 24t०यो. (उवागच्छित्ता बारवई, नयरिं भग्झं मोणं, अणुपविसइ, अणुपविसित्ता जेणेव कण्हस्स श्री शताधर्म अथांग सूत्र : 03
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy