SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २५८ ज्ञाताधर्म कथाङ्गसूत्रे 6 = तत्तस्मात् खल्वहं हे पुत्रि ! तव ' अज्जयाए ' अद्यतया - एषु दिवसेषु अल्पेषु दिनेषु इत्यर्थः स्वयंवरं वरयामि - कारयामि अद्यतया स्वल्प दिवसेष्वेव खलु एवं दिण्णसवरा ' दत्तस्वयंवरा - त्रियते इति वरः कन्यया स्वयं हृतः स्वयंवरः, स दत्तः कन्यायाः पित्रादिना यस्यै दत्तस्वयंवरा भविष्यतीति भावः । 'दत्तस्वयंबरा' इतिपदं व्याचक्षाणः कथयति- 'जंण्णं तुमं' इत्यादि । यं खलु त्वं स्वयमेव राजानं वा युवराजं वा वरिष्यसि, स खलु तव भर्ता भविष्यति' इतिकृत्वा - इत्युक्त्वा ताभिरिष्टाभिर्याविद्=वाग्भिराश्वासयति, आश्वास्य प्रतिविसर्जयति ॥ मु०१६ | मूलम् - तएण से दुवए राया दूयं सदावेइ सद्दावित्ता एवं वयासी- गच्छ णं तुमं देवाणुप्पिया ! बारवई नयरिं तत्थ णं तुमं कण्हं वासुदेवं समुदविजयपामोक्खे दस दसारे बलदेवपामुक्खे पंचमहावीरे उग्गसेणपामोक्खे सोलसराय सहस्से पज्जुण्णपामुक्खाओ अधुट्ठाओ कुमारकोडीओ संबपामोक्खाओ अज्जयाए सयंवरं विरयामि, अज्जयाए णं तुमं दिष्ण सयंवरा जपणं तुमं सयमेव रायं वा जुवरायं वा वरेहिसि से णं तव भत्तारे भविस्सइ ति कटु ताहि इहाहिं जाव आसासेह, असासित्ता पडिविसज्जेह ) इस लिये हे पुत्र ! मैं थोड़े ही दिनों में तुम्हारा स्वयंवर करवाने वाला हूँ। तुम इन दिनों में दत्तस्वयंवरा हो जाओगी, सो तुम जिस राजाको या युवराज को अपनी इच्छानुसार वरोगी वही तेरा भर्ता बन जायगा । इस तरह कहकर राजा ने अपनी पुत्री को इष्ट आदि विशेषण वाली वाणी से आश्वासित किया और फिर आश्वासित करके उसे वहाँ से भेज दिया ।। सू० १६ ॥ भवन पर्यन्त दु:म थया ४२शे. ( त ण अहं पुत्ता ! अज्जयाए सयंवर विरयामि, अज्जयाए णं तुमं दिण्णसयंवरा जण्णं तुमं सयमेव रायं वा जुवरायं बावरेहिसी से णं तत्र भत्तारे भविस्सइ, ति कट्टु ताहिं इट्ठाहिं जाव आसासेइ आसासित्ता पडिविसज्जेइ ) हे पुत्र ! थोडा दिवसोभां हुं तभारा भाटे સ્વયંવર કરવાને છું. ત્યારે તુ સ્વયંવરમાં દત્ત સ્વયંવરા થઇ જશે. જે રાજા કે ચુવરાજને તુ તારી પસંદગી આપશે તેજ તારા પતિ થશે. આ પ્રમાણે કહીને રાજાએ પેાતાની પુત્રીને ઈષ્ટ વગેરે વિશેષણાથી યુક્ત વચને વડે આશ્વાસનથી આશ્વાસિત કરીને તેને ત્યાંથી વિદાય ३. ॥ सूत्र १६ ॥ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy