SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ अनगराधर्मामृतवर्षिणी टीका० अ० १६ द्रौपदीच रितवर्णनम् निव्वाघायंसि सुहंसुहेणं परिवड्डइ । तएणं सा दोवई रायवरकन्ना उम्मुक्कबालभावा जाव उक्किहसरीरा जाया जावि होत्था, तरणं तं दोवई रायवरकन्नं अण्णया कयाई अंतेउरियाओ पहायं जाव विभूतियं करेंति करिता दुवयस्स रण्णो पाएवंदिउं पेसंति तणं सा दोवई राय० जेणेव राया तेणेव उवागच्छइ उवागच्छित्ता दुवयस्स रण्णो पायग्गहणं करेइ, तरणं से दुवए राया दोवई दारियं अंके निवेसेइ निवेसित्ता दोवइए रायवरकन्नाए रुवेण य जोवणेण य लावण्णेण य जायविम्हए दोवई रायवरकन्नं एवं वयासी - जस्सणं अहं पुत्ता ! रायस्स वा जुवरायस्स वा भारियन्ताए सयमेव दलइस्सामि तत्थ णं तुमं सुहिया वा दुक्खिया वा भविज्जासि, तरणं मम जावजीवाए हिययडाहे भविस्सइ, तं णं अहं तव पुत्ता ! अज्जयाए सयंवरं विरयामि, अज्जयाए णं तुमं दिण्णसयंवरा जण्णं तुमं सयमेव रायं वा जुवरायं वा वरोहिसि से णं तब भत्तारे भविस्सइ तिकट्टु ताहि इट्टाहिं जाव आसासेइ आसासित्ता पडिविसज्जेइ ॥ सू० १६ ॥ टीका- ' तेणं काले ' इत्यादि । तस्मिन् काले तस्मिन् समये sta जम्बूद्वीपे भारते वर्षे पञ्चालेषु जनपदेषु काम्पिल्यपुरं = काम्पिल्यपुरनामकं नगर २५३ ' तेणं काळेणं तेणं समएणं ' इत्यादि ॥ टीकार्थ - ( तेणं कालेणं तेणं समएणं ) उस काल और उस समय में (इहेव जंबुद्वीवे भारहे वासे पंचालेसु जणवएस कंपिलपुरे नामं art steer) इसी जंबूदीप में भारत वर्ष में पांचाल जनपद में तेणं कालेणं तेणं समपूर्ण इत्यादि टीडार्थ - (तेनं कालेणं तेणं समएणं) ते अणे मने ते समये (इहेष जंबुद्दीवे भारहेवासे पचासु जणवरसु कंपिल्लपुरे नामं नयरे होत्था ) मा यूद्वीपमां भारत वर्षभां पांयास नभां हियपुर नाभे नगर हेतुं ( बन्नओ ) भा નગરનું વર્ણન ઔષપાતિક સૂત્રમાં કરવામાં આવ્યું છે ત્યાંથી પાઠકએ જાણી શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy