SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टो० अ० १६ सुकुमारिकाचरितवर्णनम् २३३ लिया अज्जा जाया ईरियासमिया जाव गुत्तबंभयारिणी बहूहिं चउत्थछटुम जाव विहरइ, तरणं सा सूमालिया अजा अन्नया कयाइ जेणेव गोवालियाओ अज्जाओ तेणेव उवागच्छइ उवागच्छित्ता वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासीइच्छामि णं अज्जाओ ! तुब्भेहिं अब्भणुन्नाया समाणी चंपाओ बाहिं सुभूमिभागस्स उज्जाणस्स अदूरसामंते छठ्ठछट्टेणं अणिक्खित्तेणं तवोकम्मेणं सूराभिमुही आयावेमाणा विहरित्तए, तणं ताओ गोवालियाओ अज्जाओ सूमालियं एवं वयासीअम्हे णं अज्जे ! समणीओ निग्गंथीओ ईरियासमियाओ जाव गुत्तबंभयारिणीओ नो खलु अम्हं कप्पइ बहिया गामस्स जाव सण्णिवेसस्स वा छहं२ जाव विहरित्तए, कप्पइ णं अम्हं अंतो उवस्सस्स विइपरिक्खित्तस्स संघाडि बद्धियाए णं समतल पइयाए आयावित्तए, तपणं सा सूमालिया गोवालियाए एयमहं नो सद्दहइ नो पत्तियइ नो रोएइ एयम अ०३ सुभूमिभागस्स उज्जाणस्स अदूरसामंते छटुं छट्टेणं जाव विहरइ ॥ सू०१३॥ टीका- ' तेणं कालेणं ' इत्यादि । तस्मिन् काले तस्मिन् समये ' गोवालियाओ अज्जाओ ' गोपालिका = गोपालिकानाम्न्यः आर्या:= साध्यः, ' बहुस्सुयाओ ' बहुश्रुताः = श्रुतपारगामिन्यः एवम् = अनेन प्रकारेण यथैव ' तेतलिणाए ' तेतलिज्ञाते = चतुर्दशे तेतलिपुत्राध्ययने वर्णिताः 'सुब्वयाश्रो ' सुव्रताः = सुव्रता 1 , ' तेणं कालेणं तेणं समएणं ' इत्यादि ॥ टीकार्थ- (तेणं कालेणं- तेणं समएणं) उस काल और उस समय में ( गोवालियाओ अज्जाओ बहुस्सुयाओ एवं जहेब तेलिणाए सुब्वयाओ ' तेण कालेन तेणं समएण ' इत्यादि टीअर्थ - ( तेण कालेन तेण समएण ) ते अजे रमते ते सभये ( गोवालियाओ अज्जाओ बहुस्याओ एवं जहेच तेयलिणाए सुब्बयाओ શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy