SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गसूत्रे २३० ततः सा दासचेटी सागरदत्तस्य सार्थवाहस्य समीपमागत्यैतमर्थं निवेदयतीति योजना बोध्या । ततः खलु स सागरदत्तस्तथैव ' संभंते ' संभ्रान्तः = उद्विग्नः सन् यत्रैव वासगृहं तत्रैवोपागच्छति, उपागत्य सुकुमारिकां दारिकामङ्के निवेशयति, निवेश्य एवमवादीत् - अहो ! इत्याश्चर्ये खलु हे पुत्र ! त्वं ' पुरा' पुरा = पूर्वभवेषु ' पोराणाणं ' पुराणानाम् = अतीतकालकृतानां यावत् = अत्र यावच्छब्देनेदं बोध्यम् -' दुचिष्णाणं दुप्परकंताणं कड़ाणं पावाणं कम्माणं पावगं फलवित्ति , देखा तब मैं समझ गई कि वह यहां से चला गया है । इस प्रकार मैं चिन्ता में पड़ रही हूँ । सुकुमारिका की इस बात को सुनकर दासचेटी ने उसी समय वहां से वापिस आकर सागरदत्त को इस बात की खबर दी -" इस प्रकार यह पूर्वोक्त पाठ यहां लगा लेना चाहिये - (तएणं से सागरदन्ते तव संभते समाणे जेणेव वासहरे तेणेव उवागच्छइ, उवागच्छित्ता सूमालियं दारियं अंके निवेसेइ, निवेसित्ता एवं वयासी, अहोणं तुमं पुत्ता पुरा पोराणाणं जाब पच्चणुभवमाणी विहरसि तं माणं तुमं पुत्ता ओहमण जाव झियाहि-तुमं णं पुत्ता मम महाणसंसि विपुलं असणं४ जहा पुट्टिला जाव परिभाएमाणो विहराहि) इसके बाद वह सागरदत्त पहिले जैसा उद्विग्न चित्त होकर जहां वासगृह था वहां गया। वहाँ जा कर उसने सुकुमारिका दारिका को अपनी गोद में बैठा लिया और बैठाकर कहने लगा- हे पुत्र ! तुमने पहिले भवों में जो दुवीर्ण दुष्पराक्रान्त, (कठिनताई से भोगने योग्य एवं कृत ज्ञानावरणीय आदि अशुभ कर्म उपार्जित એયું ત્યારે મને ચાક્કસપણે ખાત્રી થઈ ગઈ કે તે અહીંથી ચાલ્યા ગયા છે. આ રીતે હું ચિંતામાં પડી છું. સુકુમારિકાની આ વાત સાંભળીને દાસીએ તરત જ સાગરદત્તને ખબર આપી. આ રીતે અહીં પહેલાના પાઠ જાણી લેવા જોઈએ. तरण से सागरदत्ते तहेव संभंते समाणे, जेणेव वासहरे तेणेव उबागच्छ, उबागच्छित्ता मालियं दारियं अंके निवे सेइ, निवेसित्ता एवं वयासी अहो णं तुमं पुत्ता ! पुरा पोराणाणं जाव पञ्चणुभवमाणी विहरसिं तं माणं तुम पुत्ता ओहयमण जाव शियाहि-तुमं णं पुत्ता मम महाणसंसि विपुलं असणं ४ जहा पुट्टिला जात्र परिभाएमाणी विहराहि ) ત્યારપછી સાગરદત્ત પહેલાંની જેમ વ્યાકુળ ચિત્તવાળા થઈને જ્યાં વાસગૃહ હતું ત્યાં આવ્યા. ત્યાં આવીને તેણે સુકુમારિકા દારિકાને પેાતાના ખેાળામાં બેસાડી લીધી અને બેસાડીને કહેવા લાગ્યા કે હે પુત્રિ ! તે પહેલા ભવમાં જે કંઈ દુશ્રી, દૃષ્ણકાંત અને કૃતજ્ઞાનાવરણીય વગેરે અશુભ કર્મો ઉપા શ્રી જ્ઞાતાધર્મ કથાંગ સૂત્ર ઃ ૦૩
SR No.006334
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages867
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy